________________
(१७) नन्त-धर्म-शान्ति-कुन्थु-अर-मल्लिमुनिसुव्रत-नमि-नेमि-पार्थ-वईमानान्ता जिनाः शान्ताः शान्तिकरा नवन्तु, स्वाहा ॥ ॐ मुनयो मुनिप्रवरा रिपुविजयनिंदकान्तारेषु मुर्गमार्गेषुरदन्तु वो नित्यं स्वादा॥ीश्रीधृति-मति-कीर्तिकांति-बुद्धि-लक्ष्मी-मेधा-विद्यासाधनप्रवेश-निवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्जाः॥ ॐ रोहिणी-प्रज्ञप्ति-वज्रशृङ्खला-वज्राङ्कशी-अप्रतिचक्रा-पुरुषदत्ता-काली-महाकाली-गौरी-गान्धारीसर्वास्त्रा महाज्वाला-मानवी-वैरोट्या-अgप्ता-मानसी-महामानसी षोमश विद्यादेव्यो रदन्तु वो नित्यं स्वाहा ॥ 3 आचार्योपाध्यायप्रतिचातुर्वर्णस्य श्रीश्रमणसवस्य शान्तिनवतु तुष्टिर्नवतु पुष्टिर्नवतु॥ ॐ ग्रहाश्चन्प्रसूर्याङ्गारकबुधबृहस्पतिशुक्र
-poope
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org