________________
(१७) न्तरमवधिना विझाय, सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं सकलसुरासुरेन्ः सह समागत्य, सविनयमईनहारकं गृहीत्वा गत्वा कनकाशिङ्गे, विदितजन्मानिषेकः, शान्तिमुद्घोषयति यथा, ततोऽदं कृतानुकारमितिकृत्वा महाजनो येन गतः स पन्थाः इति नव्यजनैः सह समेत्य, स्नानपीठे स्नात्रं विधाय, शान्तिमुद्घोषयामि, तत्पूजायात्रास्नानादिमहोत्सवानन्तरमितिकृत्वा कर्ण दत्वा निशम्यतां निशम्यतां स्वादा ॥ ॐ पुण्याई पुण्यादं प्रीयन्तां प्रीयन्तां नगवन्तोऽन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकराः॥ उ शषन-अजित-संनव-अनिनन्दनसुमति-पद्मप्रन-सुपार्श्व-चन्प्र न-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अ
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org