Book Title: Panchpratikramanadi Stotrani
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ (१५) मया विधृतोऽसि नत्त्या । जातोऽस्मि तेन जनबान्धव !ःखपात्रं, यस्माक्रियाःप्रतिफलन्ति न भावशून्याः ॥३७॥ त्वं नाथ ! खिजनवत्सल दे शरण्य, कारुण्यपुण्यवसते वशिनां वरेण्य । नक्त्या नते मयि मदेश ! दयां विधाय, जुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३५ ॥ निःसङ्ख्यसारशरणं शरणं शराय-मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद् जुवनपावन ! हा दतोऽस्मि ॥४०॥ देवेन्श्वन्द्य ! विदिताखिलवस्तुसार !, संसारतारक विनो! जुवनाधिनाथ । त्रायस्व देव ! करुणाह्रद मां पुनीदि, सीदन्तमद्य नयदव्यसनाम्बुराशेः ॥४॥यद्यस्ति नाथ! नवदत्रिसरोरुदाणां, भक्तेः फलं किमपि संततिसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य नूयाः,स्वामी - - Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232