________________
(१५) मया विधृतोऽसि नत्त्या । जातोऽस्मि तेन जनबान्धव !ःखपात्रं, यस्माक्रियाःप्रतिफलन्ति न भावशून्याः ॥३७॥ त्वं नाथ !
खिजनवत्सल दे शरण्य, कारुण्यपुण्यवसते वशिनां वरेण्य । नक्त्या नते मयि मदेश ! दयां विधाय, जुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३५ ॥ निःसङ्ख्यसारशरणं शरणं शराय-मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद् जुवनपावन ! हा दतोऽस्मि ॥४०॥ देवेन्श्वन्द्य ! विदिताखिलवस्तुसार !, संसारतारक विनो! जुवनाधिनाथ । त्रायस्व देव ! करुणाह्रद मां पुनीदि, सीदन्तमद्य नयदव्यसनाम्बुराशेः ॥४॥यद्यस्ति नाथ! नवदत्रिसरोरुदाणां, भक्तेः फलं किमपि संततिसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य नूयाः,स्वामी
-
-
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org