________________
-
-
( २४) नवं नवःखदेतुः॥ ३३ ॥धन्यास्त एव नुवनाधिप ! ये त्रिसन्ध्य-माराधयन्ति विधिवहिधुतान्यकृत्याः । नत्त्योल्लसत्पुलकपदमलदेवदेशाः, पादद्वयं तव विनो ! जुवि जन्मन्नाजः ॥ ३४ ॥ अस्मिन्नपारनववारिनिधौ मुनीश!, मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमन्त्रे, किं वा विपद्विषधरी सविधं समेति ? ॥३५॥ जन्मान्तरेऽपि तव पादयुगं न देव !, मन्ये मया महितमीदितदानददम् । तेनेद जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥३६॥ नूनं न मोदतिमिराटतलोचनेन,पूर्व विभो! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति दि मामनाः, प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ?॥३जा आकर्णितोऽपि मदितोऽपि निरीदितोऽपि, नूनं न चेतसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org