________________
( १७३) खोऽपि,यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं दि पार्थिवनिपस्य सतस्तवैव, चित्रं विनो! यदसि कर्मविपाकशून्यः ॥२५॥ विश्वेश्वरोऽपि जनपालक ! उर्गतस्त्वं, किं. वाऽदरप्रकृतिरप्यलिपिस्त्वमीश ! अझानवत्यपि सदैव कथञ्चिदेव, ज्ञानं त्वयि स्फुरति विश्वविकाशदेतुः ॥ ३० ॥ प्राग्नारसंभृतननांसि रजांसि रोषा-उत्थापितानि कमठेन शठेन यानि । गयाऽपि तैस्तव न नाथ ! हता दताशो, ग्रस्तस्त्वमीनिरयमेव परं उरात्मा॥३२॥यद् गर्जदूर्जितघनौघमदबनीम, श्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ उस्तरवारि दधे, तेनैव तस्य जिन! उस्तरवारिकृत्यम् ॥३॥ ध्वस्तो केशविकृताकृतिमर्त्यमुण्ड-प्रालम्बभृनयदवक्रविनियंदग्निः । प्रेतव्रजः प्र. ति नवन्तमपीरितो यः, सोऽस्थानवत्प्रति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org