Book Title: Panchpratikramanadi Stotrani
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( १७३) खोऽपि,यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं दि पार्थिवनिपस्य सतस्तवैव, चित्रं विनो! यदसि कर्मविपाकशून्यः ॥२५॥ विश्वेश्वरोऽपि जनपालक ! उर्गतस्त्वं, किं. वाऽदरप्रकृतिरप्यलिपिस्त्वमीश ! अझानवत्यपि सदैव कथञ्चिदेव, ज्ञानं त्वयि स्फुरति विश्वविकाशदेतुः ॥ ३० ॥ प्राग्नारसंभृतननांसि रजांसि रोषा-उत्थापितानि कमठेन शठेन यानि । गयाऽपि तैस्तव न नाथ ! हता दताशो, ग्रस्तस्त्वमीनिरयमेव परं उरात्मा॥३२॥यद् गर्जदूर्जितघनौघमदबनीम, श्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ उस्तरवारि दधे, तेनैव तस्य जिन! उस्तरवारिकृत्यम् ॥३॥ ध्वस्तो केशविकृताकृतिमर्त्यमुण्ड-प्रालम्बभृनयदवक्रविनियंदग्निः । प्रेतव्रजः प्र. ति नवन्तमपीरितो यः, सोऽस्थानवत्प्रति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232