Book Title: Panchpratikramanadi Stotrani
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( १७०) लाउपलनावमपास्य लोके, चामीकरत्वमचिरादिव धातुनेदाः ॥ १५॥ अन्तः सदैव जिन! यस्य विनाव्यसे त्वं, नव्यैः कथं तदपि नाशयसे शरीरम् ?। एतत्स्वरूपमथ मध्यविवर्त्तिनो दि, यद्विग्रहं प्रशमयन्ति मदानुनावाः ॥१६॥ आत्मा मनीषिनिरयं त्वदनेदबुध्या, ध्यातो जिनेन् ! जवतीह नवत्प्रनावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विषविकारमपाकरोति ?॥ १७॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विनो! दरिदरादिधिया प्रपन्नाः । किं काचकामलिनिरीश ! सितोऽपि शङ्खो, नो गृह्यते ? विविधवर्णविपर्ययेण ॥ १७ ॥ धर्मोपदेशसमये सविधानुनावा-दास्तां जनो जवति ते तरुरप्यशोकः । अन्युजते दिनपतौ समहीरुदोऽपि, किं वा विबोधमुपयाति न जीवलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232