________________
( १७०) लाउपलनावमपास्य लोके, चामीकरत्वमचिरादिव धातुनेदाः ॥ १५॥ अन्तः सदैव जिन! यस्य विनाव्यसे त्वं, नव्यैः कथं तदपि नाशयसे शरीरम् ?। एतत्स्वरूपमथ मध्यविवर्त्तिनो दि, यद्विग्रहं प्रशमयन्ति मदानुनावाः ॥१६॥ आत्मा मनीषिनिरयं त्वदनेदबुध्या, ध्यातो जिनेन् ! जवतीह नवत्प्रनावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विषविकारमपाकरोति ?॥ १७॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विनो! दरिदरादिधिया प्रपन्नाः । किं काचकामलिनिरीश ! सितोऽपि शङ्खो, नो गृह्यते ? विविधवर्णविपर्ययेण ॥ १७ ॥ धर्मोपदेशसमये सविधानुनावा-दास्तां जनो जवति ते तरुरप्यशोकः । अन्युजते दिनपतौ समहीरुदोऽपि, किं वा विबोधमुपयाति न जीवलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org