________________
(१७ ) दतप्रनावाः, सोऽपि त्वया रतिपतिः दपितः दणेन । विध्यापिता इतनुजः पयसाऽथ येन, पीतं न किं तदपि ईरवाडवेन ? ॥११॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना-स्त्वां जन्तवः कथमदो हृदये दधानाः। जन्मोदधिं लघु तरन्त्यतिलाघवेन?, चिन्त्यो न दन्त महतां यदि वा प्रनावः ॥१२॥ क्रोधस्त्वया यदि विनो! प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्मचौराः ? । प्लोषत्यमुत्र यदि वा शिशिराऽपि लोके, नीलकुमाणि विपिनानि न किं हिमानी ? ॥ १३ ॥ त्वां योगिनो जिन! सदा परमात्मरूप-मन्वेषयन्ति हृदयाम्बुजकोशदेशे। पूतस्य निर्मलरुचेर्यदिवा किमन्य-ददस्य संनवि पदं ननु कर्णिकायाः ? ॥ १४ ॥ ध्यानाजिनेश! नवतो नविनः कणेन, देखें विदाय परमात्मदशां व्रजन्ति । तीवान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org