________________
( १७१) कः ? १५॥ चित्रं विनो ! कथमवाङ्मुखटन्तमेव, विष्वक् पतत्यविरता सुरपुष्पटष्टिः ? । त्वमोचरे सुमनसां यदि वा मुनीश !, गबन्ति नूनमध एव दि बन्धनानि ॥२०॥ स्थाने गन्नीरहृदयोदधिसंनवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गनाजो, नव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥१२॥ स्वामिन् ! सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरचामरौघाः। येऽस्मै नतिं विदधते मुनिपुङ्गवाय, ते नूनमूर्ध्वगतयः खलु शुक्ष्नावाः ॥३॥ श्यामं गनीरगिरमुज्वलदेमरत्न-सिंहासनस्थमिद जव्यशिखण्डिनस्त्वाम्। आलोकयन्ति रनसेन नदन्तमुच्चैश्वामीकराजिशिरसीव नवाम्बुवादम् ॥२३॥ उद्गबता तव शितिद्युतिमण्डलेन, लुप्तबदवविरशोकतरुवनूव। सान्निध्यतोऽपि यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org