________________
(१६ए) तोषमुपयाति जनस्य चदुः। पीत्वा पयः शशिकरद्युतिउग्धसिन्धोः, दारं जलं जलनिधेरशितुं क श्चेत् ? ॥ ११॥ यैः शान्तरागरुचिनिः परमाणुनिस्त्वं, निर्मापितस्त्रिनुवनैकललामनूत!। तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न दि रूपमस्ति ॥ १२॥ वकं व ते सुरनरोरगनेत्रहारि, निःशेषनिर्जितजगत्रितयोपमानम् ? । बिम्बं कलङ्कमलिनं क निशाकरस्य ?, यासरे नवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप-शुत्रा गुणास्त्रिजुवनं तव लवयन्ति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं, कस्तानिवारयति संचरतो यथेष्टम् ? ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनानि-नीतं मनागपि मनो न विकारमागेम्? । कल्पान्तकालमरुता चलिताचलेन,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org