________________
( १६८ )
मधुरं विरौति, तच्चारुचूतकलिका निकरैकदेतुः ॥ ६ ॥ त्वत्संस्तवेन जवसन्ततिसन्निब-ई, पापं दणात्यमुपैति शरीरजाजाम | आक्रान्तलोकमलिनीलमशेषमाशु, सूर्याशुनिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ मत्वेति नाथ! तव संस्तवनं मयेद - मारच्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपैति ननूद बिन्दुः ॥ ८ ॥ आस्तां तव स्तवनमस्तसमस्तदोषं, त्वत्संकथाऽपि जगतां इरितानि दन्ति । दूरे सदस्रकिरणः कुरुते प्रनैव, पद्माकरेषु जलजानि विकाशाञ्जि ॥ ९ ॥ नात्यद्भुतं भुवनभूषणनूतनाथ!, भूतैर्गुणैर्भुवि जवन्तमनिष्टुवन्तः। तुल्या नवन्ति जवतो ननु तेन किं वा ? नूत्याश्रितं य इद् नात्मसमं करोति ॥ १० ॥ दृष्ट्वा जवन्तमनिमेषविलोकनीयं नान्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org