________________
( १६७) पिटुन्निः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः, स्तोष्ये किलादमपि तं प्रथमं जिनेन्डम् ॥॥ वुझ्या विनाऽपि विबुधार्चितपादपीठ!, स्तोतुं समुद्यतमतिविगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्सुबिम्ब-मन्यः क श्चति जनः सहसा ग्रहीतुम्? ॥३॥ वक्तुं गुणान् गु
समु! शशाङ्क कान्तान, कस्ते दामः सुरगुरुप्रतिमोऽपि बुध्या ? । कल्पान्तकालपवनोइतनकचक्रं, को वा तरीतुमलमम्बुनिधिं नुजाच्याम् ? ॥ ४ ॥ सोऽहं तथापि तव नक्तिवशान्मुनीश!, कर्तुं स्तवं विगतशक्तिरपि प्रत्तः।प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्, नान्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥ अल्पश्रुतं श्रुतवतां परिदासधाम, त्वन्नक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org