Book Title: Nyayamanjari Part 3
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
૧
ઈશ્વર ન માનતાં સવ વ્યવહારલાપ
202 तिष्ठतु वा सर्गप्रलयकालः, अद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः । तदुक्तम्—
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति || [ महाभा० वन० ३०-२८]
तेनी ( =श्वरनी) જોઈએ, અન્યથા પાતાને સુખ કે
202. सर्ग असयनी वात जानु र अत्यारे पशु उतारे ઇચ્છા વિના પ્રાણીઓનાં કર્માને વિપાક ઘટતા ન હેાઈ ઈશ્વર માનવે। બધા વ્યવહારના લેપ થશે. એટલે જ કહ્યું છે કે 'અજ્ઞાની જીવ પાતે દુઃખ દેવા સમ નથી. ઈશ્વરથી પ્રેરાયેલા તે સ્વર્ગે કે નરકે જાય.'
203 नन्वेवं तर्हि ईश्वरेच्छेव भवतु कर्त्री संहर्त्री च किं कर्मभिः ? मैवम्, कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एवईश्वरस्य निर्दयत्वं कर्मचोदनानर्थक्यमनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेव नियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम् । किं तादृशैश्वर्येण प्रयोजनमिति चेत्, न, न प्रजोजनानुवर्ति प्रमाणं भवितुमर्हति । किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्वमित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्देन ।
तस्मात्कृतार्किको द्गीतदूषणाभासवारणात् । सिद्धस्त्रैलोक्यनिर्माणनिपुणः
परमेश्वरः ॥
ये त्वीश्वरं निरपवाददृढप्रमाण
सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः । पापाय तैः सह कथाऽपि वितन्यमाना
जायेत नूनमिति युक्तमतो विरन्तुम् । यस्येच्छयैव भुवनानि समुद्भवन्ति
तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते । तस्मै समस्तफलभोगनिबन्धनाय ।
नित्यप्रबुद्धमुदिताय नमः शिवाय ॥
203 શ*કા—જો એમ હાય તા ઈશ્વરેચ્છા જ સૃષ્ટિ ને પ્રલયનુ કારણ બને છે; કર્મની તા' પછી શી જરૂર રહે છે ?
તૈયાયિકના એવું નથી, કારણ કે કર્માં વિના જગતના વૈચિત્ર્યને ખુલાસે થવા નથી. ક્રમ નિરપેક્ષ શ્વરેચ્છાને જ સ` આદિનું કારણુ માનનારના પક્ષમાં આવતા ऋष्य होष! अमे हर्शाला ४ [ होषो छे – ] ( १ ) ईश्वरनी निर्भयता [विना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/226edda3cfc153c9b8578a1e5a340376efaf9546565f6a92eface13e151c5e2c.jpg)
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194