Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 25
________________ ॥७॥ ततो द्वितीयवलये पूर्वादिदलेषु । ॐयां रोहिण्यै अं नमः । ॐ रां प्रज्ञयें आं नमः । ॐ वज्रशृङ्खलाये इ' नमः । ॐवां वज्राङकुइये ई नमः । ॐ शां अप्रतिचक्रायै उ नमः । ॐषां पुरुषदत्तायै ॐ नमः स काल्यै ॠ नमः । ॐहां महाकल्यै ॠ नमः । ॐ गौर्यै नमः । ॐ गान्धायै लु' नमः । ॐ सर्वास्त्रमहाज्वालायै ए' नमः । ॐ मानव्ये ऍ नमः । ॐशू वैरोट्यायै ओं नमः । ॐ अछुता औ नमः । ॐ मानस्यै नमः । ॐ महामानस्यै अः नमः । इति विद्या पोडशकं स्वमन्त्रमुद्राभिरभ्यर्चयेत् । तासां च मुद्रास्तद्यथा शङ्खः शक्तिस्तथा ज्ञेया शृङ्खला वज्रमेव च । चक्रं पद्मं गदा घण्टा कुण्डिका मुशलं तथा ॥ १ ॥ परशुश्च तथा वृक्षः सर्पः खड्गं तथैव च । ज्वाला च श्रीमणिश्चैब मुद्रा होता यथाक्रमम् ॥ २ ॥ तदनु तृतीयवल के पत्राष्टके ॐलं अ इन्द्राय नमः । ॐ रं क अग्नये नमः । ॐ शं च यमाय नमः । ॐट नैर्ऋतये नमः । ॐवं त वरुणाय नमः । ॐयं प वायवे नमः । ॐ सं य कुबेराय नमः । ॐहं स ईशानाय नमः । ॐ नागाय नमः । ॐ ब्रह्मणे नमः । पुनः पूर्व दलोभय गर्श्वदलेषु पूजयेत् । वज्रमिन्द्रस्य विज्ञयं शक्तिर्वैश्वानरन्य च । यमस्य दण्डो विज्ञेयो नैऋतेः खड्गमेव च ॥ १ ॥ वरुणस्य च वै पाशः पवनस्य तथा ध्वजः । कुबेरस्य गदा ज्ञेया त्रिशूलं शङ्करस्य च ॥ एता यथाक्रममिन्द्रादीनां प्रदर्श्य । ॐ आदित्याय नमः पूर्वदले । ॐ सोमाय नमः वायव्यदले । २ ॥ For Private & Personal Use Only Jain Education intonal ॥ ७ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104