Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 78
________________ निर्वाण कलिका. ॥६०॥ Jain Education In नमः | त्वगधिपास्य स्पर्शग्राहकत्वं कुरु २ । ॐ ह्रां चक्षुषे नमः । ॐ ह्रां चक्षुरधिपतये रक्ताय नमः । चक्षुरधिपास्य रूपग्राहकत्वं कुरु २ । ॐ ह्रां घ्राणाय नमः । ॐ ह्रां घ्राणाधिपतये अश्विभ्यां नमः । घ्राणाधिपास्य गन्धग्राहकत्वं कुरु २ । ॐ ह्रां वाचे नमः । ॐ हां वाचाधिपतये अग्नये नमः । वाचाधिपास्य वाचं कुरु २ । ॐ ह्रां पाणिभ्यां नमः । ॐ ह्रां पाण्यधिपतये इन्द्राय नमः । पाण्यधिपास्य पदार्थग्राहकत्वं कुरु २ । ॐ ह्रीं पादाभ्यां नमः । ॐ ह्रां पादाधिपतये विष्णवे नमः । पादाधिपास्य गमनोत्साहं कुरु २ । ॐ ह्रां पायवे नमः । ॐ ह्रां पाय्वधिपतये मित्राय नमः | पाय्वधिपास्य वायुत्सर्ग कुरु २ । ॐ ह्रां उपस्थाय नमः । ॐ ह्रां उपस्थाधिपतये ब्रह्मणे नमः । उपस्थाधिपास्यानन्दं कुरु २ । ॐ ह्रां शब्दाय नमः । ॐ ह्रां स्पर्शाय नमः । ॐ ह्रां रूपाय नमः । ॐ ह्रां रसाय नमः । ॐ ह्रीं गन्धाय नमः । ॐ ह्रीं आकाशाय नमः । ॐ ह्रां वायवे नमः । ॐ ह्रां तेजसे नमः । ॐ हां अब्भ्यो नमः । ॐ ह्रां पृथिव्यै नमः । एवं शेषतस्त्रजातं विन्यस्व पुनरिडा पिङ्गला सुष्मना ( सुषुम्ना ) सावित्री शङ्खिनी कूष्माण्डी यशोवती हस्तिजिह्वा पूषा अलम्बुषाख्यं नाडीदशकं प्राणापान समानो दानव्याननागपवृक देवदत्त धनञ्जयाख्यवायुदशकं विन्यसेत् । ॐ ह्रां इडायै नमः एवं सर्वा अपि धनञ्जयान्ता विन्यसेत् । तदन्वाचार्य गन्धपुष्पाक्षतादिभिः सम्पूज्य मुद्राभिरालभ्याईदाज्ञया प्रासादस्थितिपर्यन्तं त्वया स्थातव्यमित्यनेन मार्गेण घरान्तं निरोधयेत् । ववः For Private & Personal Use Only nal 'विवप्रतिष्ठा विधिः ॥६०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104