Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
निर्वाण
कलिका.
॥६६॥
Jain Education Intern
ततो हैमेन खनित्रेणास्त्राभिमन्त्रितेनोत्थाप्य हेमपाशया रज्ज्जा शिखायां प्रतिमां सन्ना 'गजादिस्कन्धं संयोज्य लोकैः सह शान्तिर्भवत्विति बहिर्देवं नीत्वा शैलपयं विम्बमगाधेऽम्भसि शिखरिणि वा क्षिपेत् । तथा मृन्मयं रत्नमयं वा अग्न्यादिदग्धमपि रत्नजं स्वतेजःस्थानवियुक्तं पूर्ववत् प्रतिष्ठापयेत् । सुवर्णादिलोहमयं तदेव समं विधाय तत्रैव स्थापयेत् ।
अनेनैव विधिना चूलकध्वजप्रासादिकं वा दोषयुक्तं विसर्जयेत् || प्रासादे चायं विशेषः || प्रासादे मन्त्रानगे समायोज्य विम्बं संरक्ष्य प्रासादनिष्पत्तिपर्यन्तं षडङ्गं संपूजयेत् । निष्पन्ने च प्रासादे षडङ्गमन्त्रान् संहृत्य समुदायेन यथास्थानं मन्त्रन्यासः कार्य इति जीर्णोद्धारं विधाय प्रायश्चित्तजपं कुर्यात् । तदनु आचार्याणां दक्षिणां दत्वा क्षमस्वेति विसर्जयेत् । एवं जीर्णबिम्वादिकमुद्धृत्य तन्मयं तत्प्रमाणं तदाकारं अन्यत् विम्यादिकं यथोक्तविधिना प्रतिष्ठापयेत् । ॥ इति जीर्णोद्धारविधिः ॥ ||१०|| अथ मुद्राविधिः ॥
तत्र दक्षिणाङ्गुष्ठेन तर्जनीमध्यमे समाक्रम्य पुनर्मध्यमा मोक्षणेन नाराचमुद्रा ॥ किञ्चिदाकुञ्चिताङ्गुलीकस्य वामहस्तोपरि शिथिलमुष्टिदक्षिणकरस्थापनेन क्कुम्भमुद्रा ॥ ॥ इति शुद्धिमुद्रादयं ॥
१ गजादेः स्कन्धमिति पाठान्तरम् ।
For Private & Personal Use Only
१ ॥ १ ॥ २ ॥ २ ॥
विवप्रतिष्ठा
विधि.
॥६६॥
jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104