Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 101
________________ ॥३॥ पाणि श्वानानुशगेडिकायुक्तवामपाणि श्रीमद्भगवतोदक्षिणपाश्र्वे ईशानाश्रितं दक्षिणाशामुखमेव प्रतिष्ठाप्यमिति ॥२॥ ॥ इति श्री निर्वाणकालिकाभिधानयां प्रतिष्ठापद्धतौ श्रीमजिनादीनां वर्णादिविधिः॥ ॥१६॥ अथ प्रशस्तिः ॥ श्री विद्याधरवंशभूषणमणिः प्रख्यातनामा भुवि, श्रीमत्सङ्गमसिंह इत्यधिपतिः श्वेताम्बराणामभूत् ॥ शिष्यस्तस्य बभूव मण्डनगणिर्योवाचनाचार्य इ-त्युच्चैः पूज्यपदं गुणगुणवतामग्रेसरः प्राप्तवान् ॥१॥ क्षान्तेः क्षेत्रं गुणमणिनिधिस्तस्य पादलिप्तसूरिजर्जातः शिष्यो निरुपमयशःपूरिताशावकाशः ॥ विन्यस्तेयं निपुणमनसा तेन सिद्धान्तमन्त्राण्यालोच्यैषा विधिमविदुषां पडतिर्योधिहेतोः ॥२॥ ॥ शुभमस्तु । XXXXXXXXXXXXXXXXXXXXX * इति निर्वाणकालका समाप्ताः Xxxxx**************** Jan Education inte For Private & Personal use only IN.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104