Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 87
________________ ॥६६॥ वामहस्तमुष्टरुपरि दक्षिण मुष्टिं कृत्वा गात्रेण सह किश्चिदुनामयेदिति गदामुद्रा ॥७॥ २७॥ अधोमुखवामहस्ताङगुलीघण्टाकाराः प्रसार्य दक्षिणेन मुष्टिं बधा तर्जनीमध्वा कृत्वा वामहस्ततले नियोज्य घण्टावञ्चालनेन घण्टामुद्रा ॥ ८ ॥ २८ ॥ उन्नतपृष्ठहस्ताभ्यां संपुटं कृत्वा कनिष्ठिके निष्कास्य योजयेदिति कमण्डलुमुद्रा ॥ 8 ॥ २६ ॥ पताकावत् हस्तं प्रसार्य अङ्गुष्ठयोजनेन परशुमुद्रा ॥ १० ॥ ३०॥ यद्वा पताकाकारं दक्षिणकरं संहताङ्गुलि कृत्वा तर्जन्यमुष्ठाक्रमणेन परशुमुद्रा द्वितीया॥११॥ ३१ ॥ ऊर्ध्वदण्डौ कगै कृत्वा पद्मवत् करशाखाः प्रसारयेदिति वक्षमद्रा॥ १२ ॥ ३२॥ दक्षिणहस्तं संहतालिमुन्नमय्य सर्पफणावत् किश्चिदाकुश्चयेदिति समद्रा ॥ १३ ॥ ३३ । दक्षिणकरेण मुष्टि बद्ध वा तर्जनीमध्यमे प्रसारयेदिति खड्गमद्र हस्ताभ्यां संपुटं विधायागुलीः पनवद्विकास्य मध्यमे परस्परं संयो तन्मूललग्नाङ्गुष्ठी कारयेदिति ज्वलनमुद्रा॥१५॥३५॥ बद्धमुष्टेर्दक्षिणकरस्य मध्यमाङ्गुष्ठतर्जन्योम लात्क्रमेण प्रसारयेदिति श्रीमणिमुद्रा ॥ १६ ॥ ३६ ॥ एताः षोडशविद्यादेवीनां मुद्राः॥ १ दक्षिणमुष्टि इति पाठः । IKI ॥३ !! Jan Education anal For Private & Personal Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104