Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
निर्वाणकलिका.
विप्रतिष्ठा विधि:
॥६६॥
11६८॥
पद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततलताडनेन त्रासनोमुद्रा ॥ २ ॥ १६ ॥
एते नेत्रास्त्रयोः पूजामुद्रे॥ । अङगुष्ठे तर्जनी संयोज्य शेषाङ्लीप्रसारणेन पाशमुद्रा ॥१॥१७॥ बद्धमुष्टेवामहस्तस्य तर्जनों प्रसार्य किंचिदाकुश्चयेदित्यङकुशमुद्रा॥२॥१८ ।। संहतो गुलियामहस्तमले चाङ्गुष्ठं तिर्यविधाय तजेनीचालनेन ध्वजमुद्रा ॥३॥१६॥ दक्षिणहस्तमुत्तानं विधायाधःकरशाखां प्रभारयेदिति वरदमुद्रा ॥ ४ ॥२०॥
एता जयादिदेवतानां पूजामुद्राः॥ वाहस्तेन मुष्टि वधा कनिष्ठिका प्रसार्य शेयाङगुली कराङ्गुष्टेन पीडयेदिति शमुद्रा॥१॥२१।। परस्पराभिमुखहस्ताभ्यां वेणीवन्धं विधाय मध्यमे प्रसार्य संयोज्य च शेषाङ्गुलीभिर्मुष्टी बन्धयेदिति शक्तिमुद्रा ॥२॥२२ हस्तद्वयेनाङ्गुष्ठतर्जनीभ्या बलके विधाय परस्परान्तःप्रवेशनेन शृङ्खलामदा ॥ ३ ॥ २३ ॥ वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकाङ्गुष्ठाभ्यां मणिबन्धं संवेष्ट्य शेषाङ्गुलीना विस्फारितप्रसारणेन
वज्रमुद्रा ॥ ४ ॥२४॥ वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य कर शाखा विरलीकृत्य प्रसारयेदिति चक्रमुद्रा ।। ५ । २५ ।। पद्माकारी कगै कृत्वा मध्येऽङ्गुष्ठौ कर्णिक कारौ विन्यसेदिति पद्ममद्रा ।। ६ ॥ २६ ।।
Jan Education inte
For Private & Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104