Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
॥६५॥
Jain Education Intern
East arrari ॐ वायवे स्वाहा । ॐ ध्वजाय स्वाहा । उत्तरस्यां ॐ कुबेराय स्वाहा । ॐ गदायै स्वाहा । ऐशान्यां ॐ ईशानाय स्वाहा । ॐ शूलाय स्वाहा । अत्रैव ॐ ब्रह्मणे स्वाहा । ॐ पद्माय स्वाहा । नैऋत्यां ॐ नागाय स्वाहा । ॐ उत्तराय (चक्राय) स्वाहा ।
एवं सास्त्राँल्लोकपालान् संपूज्य तदनु भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये सावधानेन शान्तिकर्मान्तं यावद्भगवदाज्ञया स्थातव्यमित्यनेन क्रमेण सर्वलोकपालान् भगवदाज्ञां श्रावयन्नस्त्रदुर्गमनुस्मरन् मण्डपस्याभ्यन्तरे समन्तादर्घाम्भसां (सा) सेचनेन विघ्नोवा (घा)टनं विधाय देवसन्निधिं गत्वा सम्पूज्य प्रातिलोम्येन सिर्जनार्थम दत्वा भगवन्तं विम्वमिदमशेषदोषावहमस्य चोद्वारे सति शान्तिः स्यादिति भगवतोक्तं । अतोऽस्य समुद्धारा समुद्यतं मामधितिष्ठैवं कुर्विति लब्धानुज्ञो हेमाद्येकतमं युम्भमानीय गालिताम्भा प्रपूर्य चन्दनपुष्पाञ्च तैः सम्पूज्य मूलमन्त्रैणाभिमन्त्रय मुद्राभिरालभ्य देवं स्नपयेत् ।
तदनु विम्बसंचालनार्थं साहस्रिकं जपं कृत्वा सुवर्णपुष्पाणा मष्टोत्तरशतेन विम्बस्य पूजां विधाय प्रतिमासमीप - मागत्य प्रतिमाङ्गस्थितं सत्वं श्रावयेत् ।।
प्रतिमारूपमास्थाय येनादौ समधिष्ठिता । स शीघ्र प्रतिमां त्यक्त्वा यातु स्थानं समीहितम् ॥ १ ॥
इति एवमुक्त्वा ॐ विसर २ स्वस्थानं गच्छेत्यनेन मन्त्रेणाधं दत्वा प्रतिमाधिष्ठायकं देवविशेषं विसर्जयेत् ।
For Private & Personal Use Only
॥६५॥
w.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104