Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 63
________________ भोसहिफलवत्यमदसणाई दवाबत्तपासाई ॥४५॥ 'मोसहिफलवत्थमुवण्णरयणसुत्ताइयाई विविहाई । अन्नाइवि गरुयसुदंसणाई दवाई विमलाई ॥१॥ चित्तपलिगन्धमल्लविचित्तकुसुमाई चित्तवासाई । विविहाई' धन्नाह सुहाई रुवाई' उवणेह ॥२॥ ततो यववारकवेदिकादीन्यष्टमङ्गलकानि चतुरिकायां स्थापयेत् । चतुरिकावेद्यौ रक्तसूत्रेण वेष्टयेत् । चतुःकोणेषु रक्षार्थ कुलिशरूपानस्त्राभिपन्त्रितान् काण्डान् निवेशयेत् । तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाः गुडपिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षततर्कुका(कुकुमा)उपकरणसमन्विताः सुवर्णादिदानपुरस्सरमष्टौ चतस्रो वा नार्यो रक्तसूत्रेण स्पृशेयुः। शेषाश्च मङ्गलानि दयः॥ तथाचागमः। 'चउ नारीओमिणणं नियमा अहियासु नस्थि विरोहो । नेवत्थं व इमासिं पवरं तं इह सेयं ॥२॥ ॥४ ॥ १ मङ्गलदीपाश्च तथा घृतगुडपूर्णास्तथेक्षुरकाश्च । वरवर्णाक्षतविचित्रशोभितास्तथा च कर्तव्याः ।। ४ ।। २ ओषधिफलवस्त्रसुवर्णरत्नसूत्रादिकानि विविधानि । अन्यान्यपि गुरुकसुदर्शनानि द्रव्याणि विमलानि ॥२॥ चित्रबलिगन्धमाल्यविचित्रकुसुमानि चित्रवासांसि । विविधानि धन्यानि शुभानि रूपाणि उपनयत ।। ३ ।। १ चतुर्नार्यवमानं नियमात् अधिकासु नास्ति तु विरोधः । नेपथ्यं च आसां यत् प्रवरं तत इह श्रेयः ॥ १ ॥ For Private & Personal use only Jain Education D onal W w .jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104