Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
॥५१॥
अविहकम्मरहियं जा वन्देह जिगवरं पथत्तेण । सङ्घस्स हरउ दुरियं सिहा सिद्धाइया देवी ।।६।।
ततोऽञ्जलिमुद्रया सिद्धादिमङ्गलोद्घोषणपूर्वकमुत्तरोत्तरपूजाभिवृद्धये सधेन सह पुष्पगन्धादिमिश्रस्य सप्तधान्यकस्य प्रक्षेपं कुर्यात् । उक्तं च ।
'वन्दित चेहयाई इमाई तो सरभसं पढेज्जा । सुमङ्गलसाराई तहा थिरत्तसारेण सिद्धाह ॥१॥ तद्यथा । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए । आचन्दमूरियं तह होइ इमा सुप्पइट्टनि ॥२॥ गेविज्जगकप्पाणं सुपट्टा वणिया जहा समए । आचन्दसूरियं तह होई इमा सुप्पइट्टत्ति ॥ ३ ॥ जह मेरुस्स पइट्ठा असेससेलाणमज्भयारम्मि । आचन्दमूरियं तह होइ इमा सुप्पइति ॥ ४ ॥
कुलपब्धयाणवक्खारवट्टवेयट्टदीहियाणं च । कूडाण जमगकंचणवित्तविचित्ताइयाणं च ॥ ५॥ भगवती करोति शक्ति सान्निध्यं सकलसङ्घस्य ॥ ४ ॥ अष्टविधकर्मरहितं या वन्दते जिनवरं प्रयत्नेन । सङ्घस्य हरतु दुरितं सिद्धा सिद्धायिका देवी ।। ५।।
वन्दित्वा चैत्यानि इमानि ततः सरभसं पठेत् । सुमङ्गलसाराणि तथा स्थिरत्वसारेण सिद्धानि ।। १ ।। यथा सिद्धानां प्रतिष्ठा त्रिलोकचूडामणी सिद्धिपदे । आचन्द्रसूर्य तथा भवति इमा मुप्रतिष्ठा इति ।। २।। अवेयककल्पानां सुप्रतिष्ठा वर्णिता यथा समये । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ ३॥ यथा मेरोः प्रतिष्ठा अशेषशैलानां मध्ये (मध्यकारे)। आचन्द्रसूर्यं तथा भवति इमा सुप्रतिष्ठा इति ।। ४।। कुलपर्वतानां वक्षस्कारवृत्तवैताब्यदीपिकाणां च । कूटानां यमलकांचनवित्तविचित्रादिकानां च ।। ५ ।। अञ्जनरुचककुण्डलमानुषोत्तरइषुकारआदिकानाम् । शैलानां यथा प्रतिष्ठा तथा एषा भवति
For Private & Personal Use Only
IKI
Jan Education
Autional का
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104