Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 74
________________ । निर्वाणकलिका. विवप्रतिष्ठा विधि. ॥५६॥ ||५६।। अट्टाहिया य महिमा सम्मं अणुबन्धसाहिया केइ । अहवा तिन्नि य दियहे निओगयो चेव कायव्वा ॥११॥ तदनु तथाविधकार्यवशात् प्रथमदिने तृतीयदिने वा विशेषपूजां विधाय लोकपालान् सम्पूज्य सुवासिनीमङ्गलपूर्वकं । ॐ 'भ्र (क्ष) क्ष्वों सः इत्यनेन मन्त्रेण प्रतिसरोन्मोचनकं कृत्वा नन्दावर्तसंनिधौ गत्वा विसर्जनार्थमर्घ दत्वा भोगाङ्गानि पूर्वोक्तन्यायेन संहृत्य देवे संयोज्य संहारमुद्रया स्वस्थानं गच्छ गच्छ इत्यनेन मन्त्रेण पूजा द्वादशान्तमानीय शिरस्यारोप्य पूरकेण सापेक्षं क्षमस्वेति हत्कमले विसर्जयेत् ।। उक्तं च ।।। 'अट्ठाहियावसाणे पडिस्सरोमुयणमेव कायव्वं । भूयबलिदीणदाणं एत्थंपि ससत्तिओ कुजा ॥ १॥ ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां स्नापयेत् । ततो मासं प्रति द्वादश स्नपनानि कृत्वा पूर्ण संवत्सरे अष्टाहिकापूविका विशेषपूजा विधाय दीर्घायुग्रन्थि निवन्धयेदित्येवमुत्तरोत्तरं विशेषपूजाटिक निःश्रेयसार्थिना सर्वदैवाव हितेन कर्तव्यमिति । इय सत्तिविहवसत्ताणुसारओ वणिया पइट्टाउ। विहवाभावासत्तीए असहभावो इयं कुज्जा ॥१॥ वर्गे च एतत् खलु परमवात्सल्यम् ।।१०॥ अष्टाहिका च महिमा सम्यग् अनुबन्धसाधिका केचित् । अथवा बीन् च दिवसान् नियोगतश्चैव कर्तव्या ॥ ११ ॥ १ अष्टाहिकावसाने प्रतिसरोन्मोचनमेव कर्तव्यं भूतबलिदीनदानं अत्रापि स्वशक्तितः कुर्यात् ।। २ इति शक्तिविभवसत्त्वानुसारतो वणिता प्रतिष्ठा तु । विभवाभावाशक्यत्या अशठभाव इमां कुर्यात् ।। १ ।। For Private & Personal Use Only Jan Education internal now.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104