SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ॥५१॥ अविहकम्मरहियं जा वन्देह जिगवरं पथत्तेण । सङ्घस्स हरउ दुरियं सिहा सिद्धाइया देवी ।।६।। ततोऽञ्जलिमुद्रया सिद्धादिमङ्गलोद्घोषणपूर्वकमुत्तरोत्तरपूजाभिवृद्धये सधेन सह पुष्पगन्धादिमिश्रस्य सप्तधान्यकस्य प्रक्षेपं कुर्यात् । उक्तं च । 'वन्दित चेहयाई इमाई तो सरभसं पढेज्जा । सुमङ्गलसाराई तहा थिरत्तसारेण सिद्धाह ॥१॥ तद्यथा । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए । आचन्दमूरियं तह होइ इमा सुप्पइट्टनि ॥२॥ गेविज्जगकप्पाणं सुपट्टा वणिया जहा समए । आचन्दसूरियं तह होई इमा सुप्पइट्टत्ति ॥ ३ ॥ जह मेरुस्स पइट्ठा असेससेलाणमज्भयारम्मि । आचन्दमूरियं तह होइ इमा सुप्पइति ॥ ४ ॥ कुलपब्धयाणवक्खारवट्टवेयट्टदीहियाणं च । कूडाण जमगकंचणवित्तविचित्ताइयाणं च ॥ ५॥ भगवती करोति शक्ति सान्निध्यं सकलसङ्घस्य ॥ ४ ॥ अष्टविधकर्मरहितं या वन्दते जिनवरं प्रयत्नेन । सङ्घस्य हरतु दुरितं सिद्धा सिद्धायिका देवी ।। ५।। वन्दित्वा चैत्यानि इमानि ततः सरभसं पठेत् । सुमङ्गलसाराणि तथा स्थिरत्वसारेण सिद्धानि ।। १ ।। यथा सिद्धानां प्रतिष्ठा त्रिलोकचूडामणी सिद्धिपदे । आचन्द्रसूर्य तथा भवति इमा मुप्रतिष्ठा इति ।। २।। अवेयककल्पानां सुप्रतिष्ठा वर्णिता यथा समये । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ ३॥ यथा मेरोः प्रतिष्ठा अशेषशैलानां मध्ये (मध्यकारे)। आचन्द्रसूर्यं तथा भवति इमा सुप्रतिष्ठा इति ।। ४।। कुलपर्वतानां वक्षस्कारवृत्तवैताब्यदीपिकाणां च । कूटानां यमलकांचनवित्तविचित्रादिकानां च ।। ५ ।। अञ्जनरुचककुण्डलमानुषोत्तरइषुकारआदिकानाम् । शैलानां यथा प्रतिष्ठा तथा एषा भवति For Private & Personal Use Only IKI Jan Education Autional का www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy