SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ ५२ ॥ Jain Education Intrat अगर कुण्डल माणुसइसुयारमाइयाणं च । सेलाण जह पड्ड्ट्ठा तह एसा होइ सुपट्टा ॥ ६ ॥ जह लवणस्स पड्ड्डा असेसजलहीण मज्झयारम्मि आचन्दसूरियं तह होइ इमा सुप्पट्टुत्ति ॥ ७ ॥ कुण्डाण दहाणं तह महानईणं व जह य सुपडा । आकालगीत हेसा वि होउ निश्चन्तु सुपड्डा ॥ ८॥ जम्बुद्दीवाईणं दीवसमुद्दाणं सव्वकालंमि । जह एयाण पट्टा सुपरट्ठा होउ तह एसा ।। ९ ॥ धम्मम्मागास थकायमहयस्य सव्वलोयस्स । जह सासया पट्टा एसावि तहेत्र सुपट्टा || १० ॥ पञ्चदवि सुपट्टा परमेट्ठिीणं जहा सुए भणिया । नियया अणाइगिद्दण तह एसा होउ सुपट्टा ||११ । । तह पवयणस्स गमभंग हेउनयनीडकालकलियस्स । जह एयस्स पट्ठा निचा तह होउ एसावि ।। १२ ।। तह संघ राहिवजणवयाण रजस्म तहय ठाणस्स । गोट्ठीए सव्वकालंपि सासया होउ सुपट्टा ।। १३ ॥ सुप्रतिष्ठा ।। ६ ।। यथा लवणस्य प्रतिष्ठा अशेषजलधीनां मध्ये ( मध्यकारे) । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति || ७ || कुण्डानां द्रहाणां तथा महानदोनां च यथा सुप्रतिष्ठा । आकालगीतहेषापि भवतु नित्यं तु सुप्रतिष्ठा ॥ ८ ॥ जम्बूदीपादीनां द्वीपसमुद्राणां सर्वकाले । यथा एषां प्रतिष्ठा सुप्रतिष्ठा भवतु तथा एषा ।। ९ ।। धर्माधर्माकाशास्तिकायमयस्यास्य सर्वलोकस्य । यथा शाश्वता प्रतिष्ठा एषापि तथैव सुप्रतिष्ठा ॥ १० ॥ पञ्चानामपि सुप्रतिष्ठा परमेष्ठीनां यथा श्रुते भणिता । नियता अनादिनिधना तथा एषा भवतु सुप्रतिष्ठा ।। ११ ।। तथा प्रवचनस्य गमभङ्गहेतुनय नीतिकालकलितस्य । यथा एतस्य प्रतिष्ठा नित्या तथा भवतु एषापि ।। १२ ।। तथा सङ्घनराधिपजनपदानां राज्यस्य तथैव स्थानस्य । गोष्ठ्याः ( १ सव्वट्टविमाणाणं उड्ड लोयंमि जहय सुपइट्टा । आचन्दसूरियं तह होइ इमा सुपट्टत्ति इत्यधिकम् । ) For Private & Personal Use Only चिंचप्रतिष्ठा विधि ॥५२॥ www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy