SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. ॥ ५० ॥ Jain Education Inter संस्थापयेत् ॥ तत्रातिशयादीनां स्थापनमन्त्राः । ॐ नमो भगवते अर्हते सुरकृतातिशयान् जिनस्य शरीरे स्थापयामि स्वाहा । ॐ नमो भगवते अर्हते असिआउसा जिनस्य प्रातिहार्याष्टकं स्थापयामि स्वाहा । ॐ यक्षेश्वराय स्वाहा । ॐ ह्रीं (क्ष) ह्रीं ह्रीं शासनदेव्यै स्वाहा । ॐ धर्मचक्राय (वत्साय स्वाहा । ॐ मृगद्वन्द्वाय स्वाहा । ॐ रत्नध्वजाय स्वाहा । ॐ नमो भगवते अर्हते जिनप्रकारादित्रयं स्थापयामि स्वाहा ।। इति अतिशयादीनां स्थापना मन्त्राः ॥ ततोऽविधवानारीभिः प्राग्वत् स्पर्शनादिकं कर्म कृत्वा लवणारात्रिकमुत्तार्य चतुविधभ्रमण सङ्घ महितो देववन्दनं प्रतिष्ठादिदेवतानां कायोत्सर्गाणि कुर्यात् । तथा चागमः ॥ 'तो चेहयाई' विहिणो वन्दिजा सयलसङ्घसंजुत्तो । परिवडमाणभावो जिणदेवे दिन्नविडीओ || १ || ततोचिय पत्रयणदेवयाए पुणरवि करेल उस्सग्गो । आराहणथिरकरणठपाए परमार भत्तीए ॥ २ ॥ यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रतिष्ठमिदम् ||३|| जइ सग्गे पायाले श्रहवा खोरोदहिम्मि कमलवणे । भयवह करेहि सत्तिं सन्निज्झं सयलसङ्घस्स ||४|| १ ततश्चैत्यानि विधिना वन्देत सकल सङ्घसंयुक्तः । परिवर्धमानभावो जिनदेवे दत्तदृष्टिकः ||१|| ततश्चैव प्रवचनदेवतायाः पुनरपि कुर्यादुत्सर्गः । आराधन स्थिरीकरणार्थकया परमया भक्त्या ।। २ ।। यदि स्वर्गे पाताले अथवा क्षीरोदधौ कमलवने । For Private & Personal Use Only विवप्रतिष्ठा विधिः ॥५०॥ www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy