SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥४६॥ वासादिक्षेपं कुर्यात् । तत आचार्यमन्त्रेण । ॐ नमो अरिहंताणं | ॐ नमो सिडाणं। ॐ नमो आयरियाणं । ॐ नमो उवज्झायाणं । ॐ नमो लोए सवसाहणं । ॐ नमो ओहिजिणाणं । ॐ नमो परमोहिजिणाणं । ॐ नमो सवोहिजिणाणं । ॐ नमो अणन्तोहिजिणाणं । ॐ नमो केवलिजिणाणं । ॐ नमो भवत्यकेचलिजिणाणं । ॐ नमो भगवओ अरहओ महई महावोरवडमाणसामिस्स सिंज्झउमे भगवई (इमा) महई महाविजा वीरे २ महावीरे जयवोरे सेणवारे वडमाणवीरे जये विजये जयन्ते अपराजिए अणिहए माचल २ वृद्धिदे २ है २ ह्रीं २ सः(सा) २ ओहि अरिणि मोहिणि स्वाहेत्यादिना प्रतिष्ठामन्त्रेणाचार्यमन्त्रेण वा चक्रमुद्रया प्रतिमायां त्रिपञ्च पप्तवारान् मन्त्रन्यासं विधाय ॐ ह्रीं अर्हन्मूर्तये नमः इति पुन: प्रवचनमुद्रया मृति प्रनियोध्य स्थावरे तिष्ठ स्वाहा इति जिनमुद्रया स्थिरीकरणं कृत्वा आचार्यः धेनुमुद्रयाऽमृतीकृत्याऽस्त्रमन्त्रेण गरुडमुद्रया दुःखविघ्नादीनुत्माद्य सौभाग्यमन्त्रण योनिमदया सौभाग्यमारोप्य ऋपभाधकतमं जिने नाम कृत्वा गन्धपुष्पधूपादिभिः सम्पूज्य नमस्कारमुद्रया नमस्कृति विदध्यात् । तदनु कनककमलपातश्चतुरङ्गताकण्टकानामधोमुखीभावो रोमनखानामवस्थितत्वमिन्द्रियार्थानुकूलता सर्वना प्रादुर्भावो गन्धोदकवृष्टिः शकुनानां प्रदक्षिणगतयो द्रुमाणामवनतिः प्रभञ्जनानुकूलता भवनपतिप्रभृतीनां जघन्येन कोटिमात्रावस्थानमित्येवं सुस्कृतातिशयप्रातिहार्ययक्षयक्षेश्वरीधर्मचक्रमृगद्वन्द्वरत्नध्वजप्राकारत्रयादीन् प्रत्येक स्वस्वमन्त्रः For Private & Personal Use Only ॥४६॥ Jan Education a nal How.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy