SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. 118511 Jain Education Int पश्चादाचार्यः स्वमन्त्रोच्चारपुरस्सरं प्रासादं गत्वा विघ्नानुत्साद्य रत्नादिपञ्चकं विन्यसेत् । तत्र पूर्वस्यां वज्र, आग्नेय्यां सूर्यकान्तं दक्षिणस्यां नीलं नैऋत्यां महानीलं, पश्चिमस्य मौक्तिकं, वायव्यां पुष्परागं, उत्तरस्यां पद्मरागं, ईशान्यां वैडूर्यमिति पूर्वादिगर्तासु विन्यस्थ । मध्यगतयां समस्तानीति । ततो हेमताम्रकृष्ण लोहत्र पुरौप्य - रीतिका कांस्यसीसकाद्यपि पूर्वादिगर्तासु मध्ये समग्राणि देशशक्तिमनुस्मरन् न्यस्येत् । तदनु हरितालीं मनःशिलां afri सुवर्णमाक्षिक पारदं हैमगैरिकं गन्धकां अभ्रकामिति धातून स्मृतिवीजात्मकान् पूर्वादिगर्तासु । मध्ये समस्तानि । अथोशीर विष्णुक्रान्ता रक्तचन्दनकृष्णा गुरुश्रीखण्डं उत्पलसारिकं कुष्टं शङ्खपुष्पिकाद्यौषधीरारोग्यशक्तिमनुसंधाय यथासंख्यं पूर्वादिगर्तासु मध्य गर्तायामखिलान्न्यसेदिति । यद्वा सर्वरत्नाभावे वज्र' लोहाना सुवर्ण धातूनां हरितालं औषधीनां सहदेवी बीजानां यवाः एकं वा पारदं सर्गगर्तासु विन्यस्य । मध्यमगर्तायां सिंहासन पाण्डुकम्बलशिलालङ्कृतं हेममयं ताम्रमयं मृन्मयं मेरु स्थापयेदिति । स्थिरप्रतिष्ठायामयं विधिरितरायां रत्तगर्भकुलालचक्रमृत्तिकां दर्भाश्च स्थापयेदिति । ततो धर्मजप्तवाससा प्रच्छाय लोकपालानां बलिं दत्वा जयशब्दादिमङ्गलैः सतूर्यनिर्घोषै रत्नकरम्बकं संक्षिप्य अधिवासनामण्डपात् भगवन्तं भद्रपीठे सत्ता स्थिरो भवेत्युक्त्वा छादिकाभिः सूत्रान्तरेण प्रगुणं विधाय लग्नकालमवलोकयेत् । अनन्तरमाचार्यो मध्यमया चन्दनं अङ्गुष्ठतर्जनीभ्यां वासान् मुष्टौ पुष्पाक्षतान् संगृद्य स्व(स) मन्त्रेण कुम्भकविधिना सृष्टिमार्गमनुस्म (स) रन् सूत्रधारोपनीतछदिकं प्राणेन सह प्रतिष्ठाप्य । ॐ अहं इति मन्त्रेणोत्तमाङ्गादिषु For Private & Personal Use Only विवप्रतिष्ठा विधि. ||१८|| jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy