SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ पाव 'इस विहिणा अहिवासेन्ज देवबिम्ब निसाए सुडमणो । तो उग्गयम्मि सूरे होइ पइट्ठासमारम्भो ॥२॥ ॥ इति अधिवासनाविधिः ॥ ततः काश्चित कालकलां विलम्ब्य पूर्ववच्छान्तिवलिं प्रक्षिप्य चैत्यवन्दनादिकं कर्म कृत्वा वस्त्रमपनीयाऽविधवनायिकायाः समर्पयेत् । ततो रजतमयवर्तिकानिहितमधुदिव्यया सुवर्णशलाकया अर्हन्मन्त्रमुच्चार्य ज्ञानचक्षुरुन्मीलयेत् ।। तथा चागमः। कल्लाणसलायाए मघयपुण्णाए अच्छि 'उग्घाडे । अण्णण वा हिरण्णण निययनहसत्तिविहवेण ॥२॥ दृष्टिन्यासे च दृष्टेराप्यायननिमित्तं घृतादर्शदधीनि संदर्शयेत् । तदनु योजनेऽषि कोटिसहस्रावस्थानं वचनस्य स्वस्वभाषया परिणमनं रुग्वैरमारिदुर्भिक्षडमरादीनामभावः। अतिवृष्टयनावृष्टी न भवतः। इति कर्मक्षयोत्पन्नगुणान जिनेन्द्राणां स्थापयेत् । ॐ नमो भगवते अहंते घातिक्षयकारिणे घातिक्षयोत्पन्नगुणान् जिने संस्थापयामि स्वाहा । घातिकर्मक्षयोत्पन्नैकादशातिशयस्थापनामन्त्रः ।। १ इति विधिना अधिवासयेत् देवबिम्ब निशायां शुद्धमनाः। तत उद्गते सूर्ये भवति प्रतिष्ठासमारम्भः ।।१।। २ कल्याणशलाकया मधुघुतपूर्णया अक्षी उद्घाटयेत् । अन्येन वा इरण्येन नियतयथाशक्तिविभवेन ॥२॥ ३ उधारे । ॥४७॥ Jain Education in For Private & Personal use only ww.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy