SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. ॥४६॥ Jain Education Ine 'दिक्खिय जिणओमिणणा दाणाउ ससतिओ तहेयंमि । वेहव्वं दालिद्दं न होइ कहयाचि नारीणं ॥ २॥ तासां चलवणगुडादि दत्वा लवणारात्रिकपुच्चारयेत् । तथा चोक्तम् । | 'आरत्तिय मवयारणमङ्गलदोवं च निम्मिउ पच्छा । चउनारोहिं निम्मच्छ्रणं च विहिणा उ कायन्वं ॥३॥ ततो वर्धमानस्तुतिभिः संघसहितश्चैत्यवन्दनमधिवासनादि देवतानां कायोत्सर्गाणि कुर्यात् । उक्तं च । 'वंदितु' चेहयाई' उस्सग्गो तह य होड कायच्यो । आराहणानिमित्तं पवयणदेवीए संघेण ॥ ४ ॥ विश्वशेषसु वस्तुषु मन्त्रैर्याजस्रमधिवसति वसतौ । सास्यामवतरतु श्रीजिनतनुमधिवासनादेवी ||५ प्रोत्फुल्ल कमलहस्ता जिनेन्द्रवर भवनसंस्थिता देवी । कुन्देन्दुशङ्खवर्णा देवी अधिवासना जयति ॥६॥ एवमनेन विधिना श्रीमद्भगवन्तमधिवास्य गन्धधूपपुष्पाद्यधिवासितायां स्वास्तीर्णायां विद्रुमशय्यायां शाययेत् । (घ) मजप्ता रक्तवाससा चाच्छादयेत् । तदनु सप्तगीतवाद्यमङ्गलादिना चतुविधभ्रमण सङ्घेन सह । ततः प्रभातायां ये प्राप्ते वासरे सूरिः प्रतिष्ठां कुर्यात् ॥ उक्तं च । १ दीक्षित जिनानां अवमानात् दानात् स्वशक्तितः तथा अस्मिन् । वैधव्यं दारिद्र्य न भवति कदापि नारीणाम् ॥ २ ॥ २ आरातिकावतारणं मङ्गलदीपं च निर्मीय पश्चात् । चतुर्नारीभिर्निर्ग्रक्षणं विधिना तु कर्तव्यम् ।। ३ ।। ३ वन्दित्वा चैत्यानि उत्सर्गस्तथा च भवति कर्तव्यः । आराधनानिमित्तं प्रवचन देव्याः सङ घेन ॥ ४ ॥ nal For Private & Personal Use Only चिंवप्रतिष्ठा विधिः ॥४६॥ www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy