________________
भोसहिफलवत्यमदसणाई दवाबत्तपासाई
॥४५॥
'मोसहिफलवत्थमुवण्णरयणसुत्ताइयाई विविहाई । अन्नाइवि गरुयसुदंसणाई दवाई विमलाई ॥१॥ चित्तपलिगन्धमल्लविचित्तकुसुमाई चित्तवासाई ।
विविहाई' धन्नाह सुहाई रुवाई' उवणेह ॥२॥ ततो यववारकवेदिकादीन्यष्टमङ्गलकानि चतुरिकायां स्थापयेत् । चतुरिकावेद्यौ रक्तसूत्रेण वेष्टयेत् । चतुःकोणेषु रक्षार्थ कुलिशरूपानस्त्राभिपन्त्रितान् काण्डान् निवेशयेत् । तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाः गुडपिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षततर्कुका(कुकुमा)उपकरणसमन्विताः सुवर्णादिदानपुरस्सरमष्टौ चतस्रो वा नार्यो रक्तसूत्रेण स्पृशेयुः। शेषाश्च मङ्गलानि दयः॥ तथाचागमः। 'चउ नारीओमिणणं नियमा अहियासु नस्थि विरोहो । नेवत्थं व इमासिं पवरं तं इह सेयं ॥२॥
॥४
॥
१ मङ्गलदीपाश्च तथा घृतगुडपूर्णास्तथेक्षुरकाश्च । वरवर्णाक्षतविचित्रशोभितास्तथा च कर्तव्याः ।। ४ ।। २ ओषधिफलवस्त्रसुवर्णरत्नसूत्रादिकानि विविधानि । अन्यान्यपि गुरुकसुदर्शनानि द्रव्याणि विमलानि ॥२॥
चित्रबलिगन्धमाल्यविचित्रकुसुमानि चित्रवासांसि । विविधानि धन्यानि शुभानि रूपाणि उपनयत ।। ३ ।। १ चतुर्नार्यवमानं नियमात् अधिकासु नास्ति तु विरोधः । नेपथ्यं च आसां यत् प्रवरं तत इह श्रेयः ॥ १ ॥
For Private & Personal use only
Jain Education
D
onal
W
w
.jainelibrary.org