SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. ॥ ४४ ॥ Jain Education Innal ॐ नमो विश्वरूपाय अहंते केवलज्ञानदर्शनधराय ह्रीं ह्रौं सः सहजगुणान् जिनेश स्थापयामि स्वाहा || सहजगुणस्थापनमन्त्रः ॥ ततो मन्त्रजप्तवाससाच्छादयेत् । तथा चागमः । 'सदसनवधवलवत्थेण छाइउं वासपुष्फधूपेणं । अहिवासिज्ज तिनि वाराओ सूरिणो सूरिमन्तेण ॥ १ ॥ ततच पुष्पा क्षतचन्दनादिकमुपरि प्रक्षिप्य रत्नफल मिश्रेण सप्तधान्येनाभिषिञ्चेत् । ततो नववस्त्राच्छादितायाः प्रतिमायाः चतुर्दिक्षु श्वेतकलशान् यवशरावयवार कान्त्रितान् स्थापयेत् ॥ तथा चागमः । तर पुरो(ण) कटसा सलिलक्खयकणयरूप्पमणिगग्भा । वरकुसुमदामकण्ठोव सोहिया चन्दणवलित्ता || २ || जववारय सयवत्ताइघट्टिया रयणमालियाक लिया । मु (सु) ह पुण्णचत्तचउतंतुगोया हाँति पासेसु ॥ ३ ॥ ततो घृतगुडपूर्णान् मङ्गलप्रदीपान् प्रज्वालयेत् ॥ तथाचोक्तम्- मंगलदाचा य तहा घयगुलपुण्णा तखुर (रु)खा य ॥ वरवन्नअक्स्त्वयविश्वित्तसोहिया तह य कायव्वा ॥ ४ ॥ तदनु कन्दमूलफल सम्मिश्र विचित्र पक्वान्नमनोहर सप्तमराविका युतः - तासां च द्रव्याणि पायसं गुडपिण्डाः कृसरा दध्योदनं सुकुमारिका शाल्योदनं सिद्धपिण्डकाश्चेति मनोहरो बलिर्देयः । उक्तं च १ सदशनवधवलवस्त्रेण छादयित्वा वासपुष्पधूपेन । अधिवासयेयुः त्रीणि वाराणि सूरयः सूरिमन्त्रेण ।। १ ।। २ चत्वारः पुरः कलशाः सलिलाक्षतकनकरूप्यमणिगर्भाः । वरकुसुमदामकण्ठोपशोभिताश्चन्दनावलिप्ताः ॥ २ ॥ वारकशतपत्रादिघट्टिता रत्नमालिकाकलिताः । मुखपूर्णचत्र ( ? ) चतुस्तन्तुकावस्तृता भवन्ति पार्श्वषु ॥ ३ ॥ For Private & Personal Use Only विवप्रतिष्ठा विधि ॥४४॥ w.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy