SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥४३॥ IN पश्चात्सौभाग्यमुद्रया सौभाग्यमन्त्रं न्यसेत् । तत्राङ्गानि शिरउभयांसकुक्षिद्वयपर्यवसानानि पञ्च तथा शिरोहृदयनामिपृष्ठिवाहुद्वयोरुयुगलसंज्ञकान्यष्टाविति । ॐ नमो भगवओ उसमसामिस्स पढमतित्थयरस्स सिज्झउमे भगवई महाविजा जेण सव्वेण इंदेण सव्वदेवसमुदयेण मेरुम्मि सम्वोसहीहिं सब्वे जिणा अहिसित्ता तेण सव्वेण अहिवासयामि सुव्वयं दढव्वयं सिहं बुद्ध सम्म दंसणमणपत्तं हिरि हिरि सिरि सिरि मिरि मिरि गुरु गुरु (+कुरु कुरु) अमले अमले विमले विमले सुविमले सुविमले मोक्खमग्गमणुपत्ते स्वाहा । अहवा ॐ नमो खीरासवलहीणं ॐ नमा महुभासवलहीणं ॐ नमो संभिण्णसोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुट्ठबुद्धोणं जमियं विज्जं पउजामि सा मे विज्जा पसिझ(सीय)उ ॐ कंक्षः स्वाहा । अधिवासने विद्ये ॥ ॐ नमो वग्गु २ निवग्गु २ सुमिणे सोमणसे (सुमणे) महु महुरे जयंते अपराजिए स्वाहा ।। सौभाग्यविद्या ॥ अनन्तरमाचार्यः सौभाग्यमन्त्रेण सप्तवारान् परिजप्य कङ्कणं मदनफलं यवमालिकां च निवन्धयेत् ॥ तदनु क्षमाप्तेजोवाय्वाकाशपादपाणिपायुउपस्थवाघ्राणजिह्वाचस्त्वक्श्रोत्रमनःप्रभृतीनि तत्वानि संस्थाप्य अनन्तरमारोग्यकान्तिसौरभ्यप्रस्वेदरहिततत्वमसृक्मांसयोःशुभ्रत्वं आहारनीहारयोरदृश्यत्वं निश्वाससुगन्धतेति सहजगुणकदम्बकं विन्यसेत् । ॥४३॥ Jan Education anal For Private & Personal Use Only Mw.jainelibrary.org y
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy