Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 71
________________ ॥५३॥ इय एसा सुपट्ठा गुरुदेवजईहिं तह य भविएहिं । निउणं पुट्ठा सङ्घण चेव कप्पट्टिा होई ॥१४ ।। सोउं मङ्गलसई सउणं ति जहेव इट्ट सिद्ध(द्धि)त्ति । एत्थंपि तहा सम्मं नायव्वं बुद्धिमन्तेहिं ॥१५॥ राया बलेण वडइ जसेण धवलेइ सयलदिसिभाए । पुण्णं वइ विउलं सुपइट्टा जस्स देसंमि ॥ १६ ॥ उवहणइ रोगमारी दुब्भिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ।। १७ ॥ जिणविंबपइट्ठ जे करिति तह कारविति भत्तीए । अणुमण्णन्ति पइदिणं सव्वे सुहभाइणो होति ॥ १८ ।। दव्वं तमेव भणई जिणबिम्बपइगुणमि धण्णाणं । जंलग्गइ तं सयलं दोग्गइजणणं हवइ सेसं ॥१९॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपट्ट। पावेह जेण जरमरणवज्जियं सासयं ठाणं ॥२०॥ सर्वकालमपि शाश्वता भवतु सुप्रतिष्ठा ।। १३ ।। इति एषा सुप्रतिष्ठा गुरुदेवय तिभिः तथाच भविकैः । निपुणं पुष्टा सङ्कन चैव कल्पस्थिता भवति ॥ १४ ।। श्रुत्वा मङ्गलशब्दं शकुनं इति यथैव इष्टं सिध्यति । अत्रापि तथा सम ज्ञातव्यं बुद्धिमद्भिः ।।१५।। राजा बलेन वर्धते यशसा धवलयति सकलदिशिभागे । पुण्यं वर्धते विपुलं सुप्रतिष्ठा यस्य देशे।१६।। उपहन्ति रोगमारी दुभिक्षं हन्ति करोति सुखभावे । भावेन क्रियमाणा सुप्रतिष्ठा सकललोकस्य ।। १७ ।। जिनबिम्ब प्रतिष्ठितं ये कुर्वन्ति कारयन्ति भत्तया । अनुमन्यन्ते प्रतिदिनं सर्वे सुखभागिनो भवन्ति ।। १८ ।। द्रव्यं तदेव भणति जिनबिम्बप्रतिष्ठाने धन्यानाम् । यद् लगति तत् सकलं दुर्गतिजनकं भवति शेषम् ।। १९ ॥ एवं ज्ञात्वा सदा जिनवरबिम्बस्य कुरुत सुप्रतिष्ठाम् । प्रान्पुथ येन जरामरणजितं शाश्वतं स्थानम् ।। २०।। ॥५३॥ Jain Education Intel For Private & Personal Use Only M.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104