Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
॥११॥
Jain Education Int
ततो मध्याह्न पुनरपि भट्टारकं सम्पूज्य सर्वमन्नं पात्रे समाहृत्य गृहदेवताभ्यो बलिं दत्त्वा बहिर्निर्गत्य दिग्देवताभ्यः ॐ ह्रीं इन्द्र प्रतिगृह नमः । ॐहीं ऐन्द्रि प्रतिगृह नमः । एवं शेपा अपि अग्नये आग्नेये यमाय याभ्यै नैऋतये नै स्यै वरुणाय वारुण्यै वायवे वायव्यै कुबेराय कौबेर्ये ईशानाय ईशान्यै नागा नागमात्रे ब्रह्मणे ब्रह्माण्यै नमः । इति पुष्पगन्धधूपसहितं बलिं दद्यात् । तदनु
योगिन्यो भीषणा रौद्रा देवताः क्षेत्ररक्षकाः । आगत्य प्रतिगृह्णन्तु जिनेष्टानुविधायिनः ॥ १ ॥ ये रुद्रा रुद्रकर्माणो रौद्रस्थाननिवासिनः । सौम्याश्चव तु ये केचित्सौम्यस्थान निवासिनः ||२|| सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । सिद्धिं यच्छन्तु नः क्षिप्रं भयेभ्यः पान्तु नित्यशः ॥ ३ ॥ इत्यनेन मन्त्रेण बलिं प्रक्षिप्य गन्धपुष्पान्वितं शेषमन्नं भूमौ निक्षिपेत् । ततो हस्तौ पादौ च प्रक्षाल्याचामेदिति ॥
॥ इति निर्वाणकलिकाभिधानायां प्रतिष्ठापडतो नित्यकर्मविधिः समाप्तः ॥
-'*:
For Private & Personal Use Only
॥११॥
w.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104