Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 56
________________ निर्वाणकलिका. 113211 Jain Education Inte वदाततनुलोहशृङ्खलाद्यायुधविविधकरवज्रशृङ्खलायै स्वाहा ३ | ॐ नमः पूर्वदक्षिण दिग्दलान्तरा सीन कनक कान्तिमूर्तिवज्राङ्कुशकुन्तादिशस्त्र बहु भुजभीम महावज्राङ्कुशायै स्वाहा ४ । ॐ नमः दक्षिणदिग्दलासीनजाम्बूनदाभविशुद्धशरीरवच्चञ्श्चच्चक्रवज्जाद्य लङ्कृतानेककराप्रतिचक्रायै स्वाहा ५ । ॐ नमः दक्षिणदिग्देलान्तरासीनसुवर्णवर्णमृर्ति-सितनिवसना कतिप्रायवा हु पुरुषदतायै स्वाहा ६ । ॐ नमो दक्षिणापर दिग्दलासीन स्निग्धाञ्जननिभतनुगदाद्यायुधाद्य ने ककरकलिकालिकायै स्वाहा ७ । ॐ नमो दक्षिणापर दिग्दला सीनात सीकुसुमकान्तिमूर्तिवज्राद्यायुधानेककर्म महाकालिकायै स्वाहा । ॐ नमो अपरदिग्दासीन कनक कान्तिका पद्मायुवरबाहुगौर्यै स्वाहा । ॐ नमो अपर दिग्दलान्तरासीशुककान्तिमूर्तये वज्रमुशलाद्यायुधसमृद्धानेककरगन्धायै स्वाहा १० | ॐ नमो अपरोत्तरदिग्दला सीना मृतफेनपिण्डपाण्डुरशरीराकारज्वलन्महाज्वालादिमहाभयङ्करकरप्रहरणाने क भीमभुजज्वालामात्रे' स्वाहा ११ । ॐ नमः अपरोत्तरदिग्दान्तरा सीनमरकनश्यामाङ्गोन्मूलिततरुवरादिप्रहरणानेक भीम करमानव्यै स्वाहा १२ । ॐ नमः उत्तरदिग्दलासीनप्रियङ्गु पुष्पद्युतितनुभीमभुज गाद्यने का युधानेककर वै रोटयायै स्वाहा १३ । ॐ नमः उत्तरदिग्दान्तगसीनकनककान्तिनुकामुकाकायुधानेककराच्छुप्तायै स्वाहा १४ । ॐ नमः उत्तरपूर्वदिग्दलासीन पद्मरागाङ्गयुतिशक्त्यादिशस्त्राने कर मानस्यै स्वाहा १५ । ॐ नमः उत्तरपूर्वदिग्दलान्तरा सीन विद्युद्विलास भास्वरशरी वाला (बाण) द्यायुधानेककरमदानस्यै स्वाहा १६ ।। इति विद्यादेवीनां पूजामन्त्राः || १ ज्वालायै इति पाठान्तरम् । For Private & Personal Use Only विवप्रतिष्ठा विधिः ॥३८॥ jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104