________________
निर्वाणकलिका.
113211
Jain Education Inte
वदाततनुलोहशृङ्खलाद्यायुधविविधकरवज्रशृङ्खलायै स्वाहा ३ | ॐ नमः पूर्वदक्षिण दिग्दलान्तरा सीन कनक कान्तिमूर्तिवज्राङ्कुशकुन्तादिशस्त्र बहु भुजभीम महावज्राङ्कुशायै स्वाहा ४ । ॐ नमः दक्षिणदिग्दलासीनजाम्बूनदाभविशुद्धशरीरवच्चञ्श्चच्चक्रवज्जाद्य लङ्कृतानेककराप्रतिचक्रायै स्वाहा ५ । ॐ नमः दक्षिणदिग्देलान्तरासीनसुवर्णवर्णमृर्ति-सितनिवसना
कतिप्रायवा हु पुरुषदतायै स्वाहा ६ । ॐ नमो दक्षिणापर दिग्दलासीन स्निग्धाञ्जननिभतनुगदाद्यायुधाद्य ने ककरकलिकालिकायै स्वाहा ७ । ॐ नमो दक्षिणापर दिग्दला सीनात सीकुसुमकान्तिमूर्तिवज्राद्यायुधानेककर्म महाकालिकायै स्वाहा । ॐ नमो अपरदिग्दासीन कनक कान्तिका पद्मायुवरबाहुगौर्यै स्वाहा । ॐ नमो अपर दिग्दलान्तरासीशुककान्तिमूर्तये वज्रमुशलाद्यायुधसमृद्धानेककरगन्धायै स्वाहा १० | ॐ नमो अपरोत्तरदिग्दला सीना मृतफेनपिण्डपाण्डुरशरीराकारज्वलन्महाज्वालादिमहाभयङ्करकरप्रहरणाने क भीमभुजज्वालामात्रे' स्वाहा ११ । ॐ नमः अपरोत्तरदिग्दान्तरा सीनमरकनश्यामाङ्गोन्मूलिततरुवरादिप्रहरणानेक भीम करमानव्यै स्वाहा १२ । ॐ नमः उत्तरदिग्दलासीनप्रियङ्गु पुष्पद्युतितनुभीमभुज गाद्यने का युधानेककर वै रोटयायै स्वाहा १३ । ॐ नमः उत्तरदिग्दान्तगसीनकनककान्तिनुकामुकाकायुधानेककराच्छुप्तायै स्वाहा १४ । ॐ नमः उत्तरपूर्वदिग्दलासीन पद्मरागाङ्गयुतिशक्त्यादिशस्त्राने कर मानस्यै स्वाहा १५ । ॐ नमः उत्तरपूर्वदिग्दलान्तरा सीन विद्युद्विलास भास्वरशरी वाला (बाण) द्यायुधानेककरमदानस्यै स्वाहा १६ ।। इति विद्यादेवीनां पूजामन्त्राः ||
१ ज्वालायै इति पाठान्तरम् ।
For Private & Personal Use Only
विवप्रतिष्ठा
विधिः
॥३८॥
jainelibrary.org