________________
॥३९॥
ॐ नमः पूर्वदिग्व्यवस्थितसौधर्मेन्द्रादिभ्यः स्वाहा १। ॐ नमः पूर्वदक्षिणदिग्व्यवस्थिततद्देवीभ्यः स्वाहा २। ॐनमो दक्षिणदिग्व्यवस्थितचमरेन्द्रादिभ्यः स्वाहा । ॐनमो दक्षिणापरदिग्व्यवस्थिततद्देवीभ्यः स्वाहा ४ॐनमो अपरदिग्व्यवस्थितचन्द्रेन्द्रादिभ्यः स्वाहा ।। ॐ नमो अपरोत्तरदिग्व्यवस्थिततद्देवीभ्यः स्वाहा । ॐनमः उत्तरदिग्व्यवस्थितकिन्नरेन्द्रादिभ्यः स्वाहा । ॐ नमो उत्तरपूर्वदिग्व्यवस्थिततद्देवीभ्यः स्वाहा ॥ इति वैमानिकादिदेवानां देवीना मन्त्राः ॥
ॐनमः पूर्व दिगन्तराध्यासिने तदधीशाय बाण कामुकन्याकराय इन्द्राय स्वाहा ।। ॐ नमः पूर्वदक्षिणदिगन्तराध्यासिने तत्स्वामिने बलन्महाज्वालाधरायग्नये स्वाहा २ । ॐनमो दक्षिणदिगन्तराध्यासिने तदधिष्ठात्रे महादण्डधारिणे यमाय स्वाहा । ॐ नमो दक्षिणापरदिगन्तराध्यासिने तन्नाथाय खड्गहस्ताय नैऋतये स्वाहा । ॐ नमोऽपरदिगन्तराध्यासिने तन्निवासिने पाशहस्ताय वरुणाय स्वाहा ५। ॐ नमो अपरोत्तरदिगन्तगध्यासिने तत्प्रभवे वज्रप्रहरणाय वायवे स्वाहा ६ । ॐ नमः उत्तरदिगन्तराध्यासिने तत्पालकाय गदायुधाय कुबेराय स्वाहा ।
ॐ नमः उत्तरपूर्वदिगन्तराध्यासिने तन्नाथाय शूलपाणये ईशानाय स्वाहा । ॐ नमो अधोदिगन्तराध्यासिने शिखामणिप्रभाभासुरभीषणफणासहस्राय पद्मावतीसहिताय सपरिकराय धरणेन्द्राय स्वाहा।। ॐ नमः ऊर्ध्वदिगन्तराध्यासिने अच्युतोत्तरस्थितये अप्रतिहतपरमानन्दाय ब्रह्मणे स्वाहा १० ॥ इति दिग्देवतानां पूजामन्त्राः॥
ॐ नमः पूर्वदिग्दलासीनरक्तद्युतिअक्षसूत्रकमण्डलुपाणिसकलजनकर्मसाक्षिणे आदित्याय स्वाहा ।। ॐ नमो
K|॥३९॥
Jan Education in
For Private & Personal Use Only
Jainelibrary.org