________________
निर्वाणकलिका.
विवप्र.. विधि.
॥४०॥
॥४०॥
अपगेत्तरदिग्दल.सीनधवलद्युतिअक्षमालाकमण्डलुपाणिअमृतात्मने सोपाय स्वाहा २ । ॐ नमो दक्षिणदिग्दलासीनरक्तप्रमाक्षवलयकुण्डिकालस्कृतपाणितेजोमृतये मङ्गलाय स्वाहा । ॐ नमः उत्तरदिग्दलासीनहेमप्रमाक्षसूत्रकमण्डलुव्यग्रपाणये बोधात्मने बुधाय स्वाहा ४। ॐ नमः उत्तरपूर्व दिग्दलासीनहरितालतिअक्षमूत्रकुण्डिकायुतपाणित्रिदशमन्त्रिणे बृहस्पतये स्वाहा ५। ॐ नमः पूर्वदक्षिणदिग्दलासीनधवलवर्णाक्षश्त्रकमण्डलुपाणि असुरमन्त्रिणे शुक्राय स्वाहा ६ । K ॐ नमो अपरदिग्दलासीनासितद्युतिअक्षवलय कृण्डिकालङ्कृतपाणिलम्बकूर्चभासुरमूर्तये शनैश्चराय स्वाहा ७। ॐ नमो दक्षिणापरदिग्दलासीनातिकृष्णवर्णपाणिद्वयविहिताघमुद्रमहातमःस्वभावाय राहवे स्वाहा । ॐ नमः पूर्वेदिग्दलासीनधूम्रवर्णद्यतिअक्षमूत्र कुण्डिकालङकृतपाणिद्वयानेकस्वभावात्मने केतवे स्वाहा ॥ इति ग्रहदेवतानां पूजामन्त्राः ।। . ॐ नमो दक्षिणदिग्भागासीनस्निग्वाञ्जनधुनिमुद्गरपाशडमहकायनेक रास्त्रालाकृतानेकपाणिकामचारिणे क्षेत्रपालाय स्वाहा ।
ॐ नमः पूर्वदक्षिणदिग्व्यवस्थितगणधरादित्रिकाय स्वाहा । ॐ नमो दक्षिणापरदिग्भागावस्थितभवनपत्यादिदेवीत्रिकाय स्वाहा ३ । ॐ नमो अपरोत्तरदिग्व्यवस्थितभवनपत्यादिदेवत्रिकाय स्वाहा ४ । ॐ नमः उत्तरपूर्वदिग्व्यवस्थितवैमानिकादित्रिकाय स्वाहा ।। इति द्वादशगणपूजामन्त्राः॥ ___ॐ नमः प्रथमप्राकारपूर्वद्वाराभ्यन्तरतोरणोभयपाचव्यवस्थितकनकावदातद्युतिवैमानिकयुगलकाभ्यां स्वाहा ।। ॐ नमः प्रथमप्राकारदक्षिणद्वागभ्यन्तरतोरणोभयपार्श्वव्यवस्थितधवलद्युतिव्यन्तरयुगलकाभ्यां स्वाहा २। ॐ नमः
Jan Educh
For Private & Personal use only
Prainelibrary.org