SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ प्रथमप्राकारपश्चिमद्वाराभ्यन्तरतोरणोमयपाश्वव्यवस्थितरक्तद्युतिज्योतिष्कयुगलकाभ्यां स्वाहा ३ | ॐ नमः प्रथमप्राकारोत्तरद्वाराभ्यन्तरतोरणोभयपाश्रितकृष्णद्युतिभवनपतियुगलकाम्या स्वाहा ४ ॥ इति वैमानिकादियुगलानां मन्त्राः । ॐनमः पूर्वदिग्लोकाधिपतिकामुकव्यग्रपाणिपूर्वद्वारे तिष्ठ २ सोमाय स्वाहा । ॐ नमो दक्षिणदिग्लोकेशदण्डव्यग्रपाणि दक्षिणद्वारे तिष्ठ २ यमाय स्वाहा २। ॐ नमो अपर दिग्लोकाधिरक्षपाशहस्तापरद्वारि तिष्ठ २ वरुणाय स्वाहा ३ । ॐ नमः उत्तरदिग्लोकपालमहागदाव्यग्रहस्तोत्तरद्वारि तिष्ठ २ वैश्रवणाय स्वाहा ४॥ इति प्रथमप्राकारद्वारपालपूजामन्त्राः। ॐनमः पूर्वदिग्द्वाराधिदेवते सितद्युतिअभयपाशाङ्कुशमुद्गरव्यग्रपाणि पूर्वद्वारे तिष्ठ २ जये स्वाहा ।। ॐनमो दक्षिण दिग्द्वाराधिदेवते रक्तद्युतिअभयपाशाशमुद्गरालङ्कृतपाणि दक्षिणद्वारे तिष्ठ २ विजये स्वाहा २। ॐ नमो अपरदिग्द्वाराधिदेवते कनकप्रमे अभयपाशाङ्कुशमुद्गरव्यापाणि पश्चिमद्वारे तिष्ठ २ अजिते स्वाहा । ॐ नमः उत्तरदिग्द्वाराधिदेवते श्यामद्युतिअभयपाशाङ्कुशमुद्गरालङ्कृतपाणि उत्तरद्वारे तिष्ठ २ अपराजिते स्वाहा ।। इति द्वितीयप्राकारद्वारपालानां पूजामन्त्राः । ॐ नमो भगवदई प्रतिपन्नप्रतिहारमावत्वेनाधिष्ठितद्वाराभ्यन्तराय जटामुकुटधारिणे नरशिरःकपालमालाभूषितशिरोधराय खट्वाङ्गपाणये तुम्बरवे स्वाहा ।। इति तुम्वरुपूजामन्त्रः। ॥४१॥ Jain Education Intel For Private & Personal Use Only M ainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy