________________
॥३७॥
विनाशकाय अङ्कशाय स्वाहा । ॐनमो मङ्गलात्मने सुमनोदामाय स्वाहा । इति शक्रादीनां मन्त्राः।
ॐ नमो मरुदेव्यै सपुत्रिकायै स्वाहा । इत्यादिमातृकादिगणमन्त्राः।
ॐ नमः पूर्वोत्तरादिनिवासिभ्यः सारस्वतेभ्यः स्वाहा १ । ॐनमः पूर्व दिगनिवासिभ्य आदित्येभ्यः स्वाहा । ॐ नमः पूर्वदक्षिणदिगनिवासिम्यो वह्विभ्यः स्वाहा ३।ॐ नमः दक्षिणदिनिवासिम्यो वरुणेभ्यः स्वाहा ४ॐ नमो दक्षिणापरदिगनिवासिम्यो गर्दतोयेभ्यः स्वाहा ५। ॐ नमो अपरदिगनिवासिभ्यस्तुषितेभ्यः स्वाहा । ॐ नमो अपरोत्तरदिगनिवामिभ्योऽव्याबाधेभ्यः स्वाहा ७ । ॐनम उत्तरदिगनिवासिभ्योऽरिष्टेभ्यः स्वाहा ८। ॐ नमः सारस्वतादित्यान्तरनिवासिअग्न्यामह । सूर्याभेभ्यः स्वाहा १०। ॐ नमः आदित्यवह्वयन्तरनिवासिचन्द्राय स्वाहा ११ । सत्यामेभ्यः स्वाहा १२ । ॐ नमो वहिवरुणान्तरनिवासिश्रेयस्कर १३ । क्षेपकरेभ्यः स्वाहा १४ । ॐ नमो वरुणगदेतोयान्तरनिवासिवृषभाम १५ । कामचारेभ्यः स्वाहा १६ । ॐ नमो गर्दतोयतुषितान्तरनिवामिनिर्माणराजो १७ । दिशान्तरक्षितेभ्यः स्वाहा १८ । ॐ नमस्तुषिताच्यावाधान्तरनिवास्यात्मरक्षित १६ । सर्वरक्षितेभ्यः स्वाहा २० । ॐ नमो अव्यायाधारिष्टान्तरनिवासिमरु २१ । वसुभ्यः स्वाहा २२। ॐ नमो अरिष्टसारस्वतान्तरनिवास्यश्व २३ । विश्वेभ्यः स्वाहा २४ । एते चतुर्विशतिनिकाये लोकान्तिकदेवानां पूजामन्त्राः ।।
ॐ नमः पूर्वदिग्दलासीनइन्दुधवलविग्रहशङ्ककामु कादिप्रहरणानेकपाणिरोहिण्यै स्वाहा ।। ॐ नमः पूर्वदिग्दलान्तरासीनकुवलयातिदेहशक्त्यादिप्रहरणानेकपाणिप्रज्ञप्तिकायै स्वाहा ।। ॐ नमः पूर्वदक्षिण दिग्दलासीनहेमा
For Private & Personal Use Only
॥३७॥
Jain Education in a
II
hininelibrary.org