Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
ततोऽपात्रोदकेनाभिषिच्याष्टौ समयान् श्रावयेत् । देवगुरुच्छात्रसाधकादिभक्तन भवितव्यम है। प्राणिनं न हन्यात् २। अनृतं न भाषयेत(षेत)३। परस्य द्रव्यं न गृह्णीयात् ४ । परस्त्री न कामयेत् ५। नियतपरिग्रहेण भवितव्यम् रात्रौ नाश्नीयात (७) मद्यमांसादिकं न भक्षयेत ७ ॥ गुरोराज्ञां न लवयेत् ८ । इति समयाचारांश्च तत्र मन्त्रतन्त्रकल्पानदीक्षितान्न श्रावयेत् । नापि तत्पाङल्लेखयेत् । अज्ञानस्वरूपं(अज्ञानरूपं) न दीक्षयेत् । त्रिविरेककालं वा भगवन्तं पूजयेत् । नमस्कारं च जपेत् । देवगुरुयतीनामनिवेच नाश्नीयात । यथाशक्ति अतिथिदीनानाथकृपणेभ्योऽन्नादिकमनुकम्पया दद्यात् । पर्वसु विशेषपूजां गुरौ जिने च कुर्यात् । आचार्यादीन् सदा भजेत् । अष्ठमोचतुर्दशीपञ्चदशीषु च स्त्रोतलक्षुरकर्म धर्जयेत् चतुर्थमेकभक्तं वा कुर्यात् । कन्यायोनि गोयोनि नग्नां प्रकटस्तनी च स्त्रीं न पश्येत् । भीतन्त्रस्तावखिन्नविहलरोगिसमयज्ञजिनभक्तांश्च पालयेत । देवद्रव्यं गुरुद्रव्यं न भक्षयेत्। स्मशानचत्वरैकवृक्षशून्यवेश्मदेवतादिगृहेषु मूत्राद्युत्सर्ग न कारयेदिति । निन्दितैः सह संसर्गादिकं वर्जयेत् । ततो भगवन्तं सम्पूज्य मण्डलपूजादिकं पूर्ववद्विसज्यं तपोधनवर्ग साधर्मिकवर्ग च भोजयेत् । ततो गच्छ सधं च स्वशक्त्या वस्त्रादिदानादिना सम्पूज्य दीनानाथादिदान कृपया दापयेत् । इत्येवमुत्तरोत्तराध्यवसाययुक्तेन कल्याणिना प्रतिदिनं प्रवर्तितव्यम् ।।
॥ इति दीक्षाविधिः ॥
॥१५॥
Jain Education Interna
For Private & Personal Use Only
Lainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104