Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 37
________________ ॥१६॥ निषद्यायां समुपविश्य "पटाविंशदुज्ज्वलमहागुणरत्नधुर्य रेतत्पदं प्रथितगोतममुख्यपम्भिः । आसेवितं सकलदाखविमोक्षणाय निर्वाहणीयमशठ भवतापि नित्यम् ॥२॥ आरोप्यते पदमिदं बहुपुण्यभाजो निर्वाहयन्ति च निरन्तरपुण्यभाजः। आराध्य शहविधिना धनमेकमेकं संप्राप्नुवन्ति शनकैः शिवधामसौख्यम॥२॥ नास्मात्पदाजगति साम्प्रतमस्ति किंचिदन्यत्पदं शुभतरं परमं नराणाम् । येनात्र पञ्चपरमेष्ठिपदेषु मध्येऽतिकान्तमाद्ययुगलं खल कालदोषात ॥३॥" इत्यादिवाक्यराचार्योऽनुशास्ति दद्यात् । तदनु भगवत निवेद्य 'आचार्योऽयं त्वदनुज्ञातो मया कृतो भवत्प्रसादादधिकारं निर्विघ्नेन करोतु' इति विज्ञापयेत् । पुनर्भगवते प्रणिपातं कारयित्वा भगवन्तं क्षमापयेत् । 'म लब्धाधिकारी गुरुपारम्पर्यागतमधिकारं कुयोंदिति ॥ एवमनेन विधिना राज्यकामस्य भ्रष्टराज्यस्य पुत्रकामा सौभाग्यकामयोश्चाभिषेकं कुर्यादिति ॥ अत्र शङ्खादीना मन्त्राः। ॐ आंख आनन्दात्मने नमः। एवं शेषा अपि पूर्वोत्तरान्ता विजेयाः । ॐ सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः। रक्षामन्त्रः। सर्वबीजेभ्यः इन्द्रात्मकेभ्यो नमः । जाना सर्वोषधिभ्यः सोमात्मिकाभ्यो नमः । औषधिमन्त्रः। सर्वगन्धेभ्यः पार्षिवात्मकेभ्यो नमः । ॥१६॥ Jain Education Inter! For Private & Personal Use Only wwinelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104