Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
निर्वाण
कलिका.
112511
Jain Education Inter
प्रातिहार्योपेतं भगवन्तं संस्थाप्य वेदीयवारकवितानकपुष्पगृहादिकं पूर्ववत्कृत्वा शिष्यं तत्रानीय सकलिकां विधाय मन्त्रैरालभ्य मुक्तपुष्पैः सम्पूज्यालङ्कारैरलङ्कृत्याक्षतानाचार्यमन्त्रेणाभिमन्त्रयानुययोगगणानुज्ञार्थं चैत्यवन्दनं श्रुतादिदेवतानां च कायोत्सर्गाणि कृत्वा पञ्चनमस्कारपूर्वकं नन्दिसूत्रमावर्तयेत् । शिष्योऽपि मुखवस्त्रिया स्थगितमुखकमलः शृणुयात् ।
अनन्तरमाचार्यो भगवत्पादयुगे वासान् प्रक्षिप्य गोमयशालि पुष्पादिचूर्णमयान् सङ्घभट्टारकस्य वासान् दत्वा एवं ब्रूयात्- 'अहमस्य साधोरनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैर्व्याख्याङ्गरूपं रेषोऽनुज्ञातः' इत्यत्रान्तरे वन्दित्वा शिष्यः 'संदिशत यूयं किं भणामि इत्यदिवर्णजातं यथैव सामायिकैः तथाचैव द्रष्टव्यमिति । तदनु वासः क्षेपपूर्वकं प्रदक्षिणात्रयं कारयित्वाऽनुयोगानुज्ञां दद्यात् । तदर्थं कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्य परम्परागतं पुस्तकादिषु लिखितमाचार्य मन्त्रं निवेदयेत् ।
ततो गन्धपुष्पक्षतान्वितं मुष्टित्रयमचाणां दत्वा तदनु छत्रचामर - हस्त्यश्व - शित्रिका - राजाङ्गानि योगपट्टकखटिका - पुस्तका - Sक्षसूत्र - पादुकादिकं च दद्यात् । स्वशाखानुगतं च नाम दत्वा स्वगच्छेन सह द्वादशावर्त वन्दन कं दवा गणं समयज्ञां श्रावयेत् – 'अद्यप्रभृति दीक्षाप्रतिष्ठा व्याख्यादिकं ज्ञात्वा परीक्ष्य च त्वया विधेयम्' इति । ततश्च 'व्याख्यानं कुरु' इत्यनुज्ञातो नन्द्यादिव्याख्यानं यथाशक्त्या करोत्यभिनवाचार्य: । तदनु मूलाचार्यो
For Private & Personal Use Only
आचार्यामिषेक.
॥१८॥
ainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104