Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 48
________________ निर्वाणकलिका. 113011 Jain Education Inter ततश्च श्रद्धायुक्तं शुचितपसा शुद्धदेहं शेखरकटक केयूर कुण्डल मुद्रिका हा वै कक्षा दिपोडशाभरणोपेतं देवस्य दक्षिणभुजाश्रितमिन्द्रं परिकल्पयेत् । उवतंच 1 'उइयदिशासु विणिवेसियस्स दक्खिणभुयाणुमग्गेण । उत्तमसियवत्थविनसिएणं कयसुकयम्मेणं ॥ १॥ तदनन्तरमिन्द्रस्य मन्त्रमयं कवचं कृत्वा ॐ नमो अरिहन्ताणं नमो सिद्धाणं नमो आयरियाणं नमो आगासगामोणं नमो चारणाइलडोणं जे इमे किंनर किंपुरिसम होर गगरुल सिद्धगन्धव्वजक्खरक्खसभूय पिसायडाइणिपभइ जिणघरणिवासिणो नियनियनिलयाडया य विचारिणो सन्निहिया सन्निहियाय ने सव्वे विलेषणपुष्पधूव पईव सणाहं बलिं परिच्छन्तु तुट्ठिकरा भवन्तु सिवंकररा भवन्तु सन्तिकरा भवन्तु सत्ययणं कुणन्तु सव्वजिणाणं संनिहाणं भावओ पसन्नभावेण सव्वस्थ रक्खं कुणंतु सव्वदुरियाणि नासन्तु सव्वासिवं उवसमन्तु सन्तिपुट्ठितुट्ठिसिवसत्ययगकारिणो भवन्तु स्वाहेत्यादिमन्त्रेण विघ्नोच्चाटनाथ भूतबलि प्रक्षिपेत् । ततः प्रतिमाकोणेषु स्रक्वत्र फलान्वितान् चतुःकुम्भानू संस्थाप्य ॐ ह्रां ललाटे । ॐ ह्रीं वामकर्णे । ॐ ह्र दक्षिण कर्णे । ॐ ह्रौं शिरसि पश्चिमभागे । ॐ ह्रः मस्तकोपरि । ॐ क्ष्मां नेत्रयोः । ॐ क्ष्मीं मुखे । ॐ क्ष्म् कण्ठे । ॐ क्ष्मौं हृदये । ॐ क्ष्मः बह्वोः । ॐ क्रीं उदरे । ॐ ह्रीं कटयां । ॐ ह्रीं जङ्घयोः । ॐ क्ष्मू पादयोः । १. उचितदिशासु विनिवेशितस्य दक्षिणभुजानुमार्गेण । उत्तमसितवस्त्रविन्यसितेन कृतसुद्धत कर्मणा ।।१।। For Private & Personal Use Only विवप्रतिष्ठा विधिः ॥३०॥ jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104