Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 51
________________ ॥३३॥ | बहिश्चतुर्दागन्वित प्राकारत्रयं श्रीशान्तिभूतिबलारोग्यसंज्ञकैस्तोरणैरलकृतं धर्ममानगजसिंहध्वजः समन्वितमालिख्यानन्तरं प्रथमप्राकारपूर्वादिद्वाराभ्यन्तर उभयपावें कनकपीतसितारक्तकृष्णवर्णानि वैमानिकव्यन्तरज्योतिष्कभवनपतिदेवानां युगलानि प्रथमप्राकारद्वारपालान् खड्गदण्डधनुःपरशुसमन्वितान सोमयपवरुणकुबेराख्यान्मध्ये च यष्टिहस्तं तुम्बुरुदेवं विलिख्य । ततो द्वितीयप्राकारद्वारेषु जया विजया अजिता अपराजिताभिधाना द्वारपालीः तृतीयप्राकारद्वारेषु तुम्बरु चाभिलिख्य तदनु द्वितीयप्राकारान्तरे तिरश्चः तृतीयप्राकारान्तरे वाहनानि बाह्यभूमौ मनुष्यदेवानालिख्य । चतुद्वारोभयपाश्र्वेषु पधिनीखण्डमण्डिताः पुष्करिणीविलिखेत् । ततो वज्रलाञ्छितमिन्द्रपुरं दत्वा दिक्षु परविद्या क्षः फुट कोणेषु परमंत्रा क्षः फुट चतुकोणेषु पद्मासनानि समारोप्य पद्मपिधानांश्चतुरो मङ्गलकलशान् लिखित्वा बाह्य वायुभवनं दद्यात् । इत्येतत्सर्व कपूरगोरोचनामृगमदमिश्रेण कुङ्कुमरसेन काश्चनतूलिकया सन्मण्डल बिलिखेत । ___तदनु तन्मध्यकर्णिकायां भगवन्तमावास पुष्पाक्षतचन्दनादिभिः सम्पूज्य पूर्वपश्चिमदक्षिणोत्तरासु सिद्धादिचतुकं आग्नेयनैऋतवायव्यैशानेषु ज्ञानादिचतुष्कं च पूजयेत् । ततो दक्षिण भागे देवस्य शकश्रुतदेवते उत्तरतश्चेशानशान्तिदेवते सम्पूज्य केसरेषु मातृगणं प्रणवादिनमोन्तं सम्पूजयेत् । ॥३३॥ Jan Education Inte l For Private & Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104