________________
ततोऽपात्रोदकेनाभिषिच्याष्टौ समयान् श्रावयेत् । देवगुरुच्छात्रसाधकादिभक्तन भवितव्यम है। प्राणिनं न हन्यात् २। अनृतं न भाषयेत(षेत)३। परस्य द्रव्यं न गृह्णीयात् ४ । परस्त्री न कामयेत् ५। नियतपरिग्रहेण भवितव्यम् रात्रौ नाश्नीयात (७) मद्यमांसादिकं न भक्षयेत ७ ॥ गुरोराज्ञां न लवयेत् ८ । इति समयाचारांश्च तत्र मन्त्रतन्त्रकल्पानदीक्षितान्न श्रावयेत् । नापि तत्पाङल्लेखयेत् । अज्ञानस्वरूपं(अज्ञानरूपं) न दीक्षयेत् । त्रिविरेककालं वा भगवन्तं पूजयेत् । नमस्कारं च जपेत् । देवगुरुयतीनामनिवेच नाश्नीयात । यथाशक्ति अतिथिदीनानाथकृपणेभ्योऽन्नादिकमनुकम्पया दद्यात् । पर्वसु विशेषपूजां गुरौ जिने च कुर्यात् । आचार्यादीन् सदा भजेत् । अष्ठमोचतुर्दशीपञ्चदशीषु च स्त्रोतलक्षुरकर्म धर्जयेत् चतुर्थमेकभक्तं वा कुर्यात् । कन्यायोनि गोयोनि नग्नां प्रकटस्तनी च स्त्रीं न पश्येत् । भीतन्त्रस्तावखिन्नविहलरोगिसमयज्ञजिनभक्तांश्च पालयेत । देवद्रव्यं गुरुद्रव्यं न भक्षयेत्। स्मशानचत्वरैकवृक्षशून्यवेश्मदेवतादिगृहेषु मूत्राद्युत्सर्ग न कारयेदिति । निन्दितैः सह संसर्गादिकं वर्जयेत् । ततो भगवन्तं सम्पूज्य मण्डलपूजादिकं पूर्ववद्विसज्यं तपोधनवर्ग साधर्मिकवर्ग च भोजयेत् । ततो गच्छ सधं च स्वशक्त्या वस्त्रादिदानादिना सम्पूज्य दीनानाथादिदान कृपया दापयेत् । इत्येवमुत्तरोत्तराध्यवसाययुक्तेन कल्याणिना प्रतिदिनं प्रवर्तितव्यम् ।।
॥ इति दीक्षाविधिः ॥
॥१५॥
Jain Education Interna
For Private & Personal Use Only
Lainelibrary.org