SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥११॥ Jain Education Int ततो मध्याह्न पुनरपि भट्टारकं सम्पूज्य सर्वमन्नं पात्रे समाहृत्य गृहदेवताभ्यो बलिं दत्त्वा बहिर्निर्गत्य दिग्देवताभ्यः ॐ ह्रीं इन्द्र प्रतिगृह नमः । ॐहीं ऐन्द्रि प्रतिगृह नमः । एवं शेपा अपि अग्नये आग्नेये यमाय याभ्यै नैऋतये नै स्यै वरुणाय वारुण्यै वायवे वायव्यै कुबेराय कौबेर्ये ईशानाय ईशान्यै नागा नागमात्रे ब्रह्मणे ब्रह्माण्यै नमः । इति पुष्पगन्धधूपसहितं बलिं दद्यात् । तदनु योगिन्यो भीषणा रौद्रा देवताः क्षेत्ररक्षकाः । आगत्य प्रतिगृह्णन्तु जिनेष्टानुविधायिनः ॥ १ ॥ ये रुद्रा रुद्रकर्माणो रौद्रस्थाननिवासिनः । सौम्याश्चव तु ये केचित्सौम्यस्थान निवासिनः ||२|| सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । सिद्धिं यच्छन्तु नः क्षिप्रं भयेभ्यः पान्तु नित्यशः ॥ ३ ॥ इत्यनेन मन्त्रेण बलिं प्रक्षिप्य गन्धपुष्पान्वितं शेषमन्नं भूमौ निक्षिपेत् । ततो हस्तौ पादौ च प्रक्षाल्याचामेदिति ॥ ॥ इति निर्वाणकलिकाभिधानायां प्रतिष्ठापडतो नित्यकर्मविधिः समाप्तः ॥ -'*: For Private & Personal Use Only ॥११॥ w.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy